________________
Acharya Shri Kailassagarsuri Gyanmandir
| भवइ जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे नो कडे भवइ जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवइ एवं चरित्तावरणिजाणं जयणावरणिजाणं अज्झवसाणावरणिजाणं आभिणिबोहियनाणावरणिजाणं जाव मणपज्जवनाणावर णिज्जाणं कम्माणं खओवसमे नो कडे भवइ जस्स णं केवलनाणावरणिजाणं जाव खए नो कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं नो लभेज्जा सवणयाए केवलं बोहिं नो बुज्झेजा जाव केवलनाणं नो उप्पाडेज्जा, जस्स णं नाणावरणिजाणं कम्माणं खओवसमे कडे भवति जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे कडे भवइ जस्स णं धम्मंतराइयाणं एवं जाव | जस्स णं केवलनाणावरणिजाणं कम्माणं खए कडे भवइ से णं असोच्चाकेवलिस्स वा जाव केवलिपन्नत्तं धम्मं लभेजा सवणयाए केवलं बोहिं बुज्झेज्जा जाव केवलणाणं उप्पाडेज्जा ।३६४ । तस्स णं भंते ! छट्ठछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उड्ढबाहाओ पगिज्झिय | २ सूराभिमुहस्स आयावणभूमीए आयावेमाणस्स पगतिभद्दयाए पगइउवसंतयाए पगतिपयणुको हमाणमायालो भयाए मिउमद्दवसंपन्न याए अल्लीणयाए भद्दयाएविणीययाए अन्नया कयाई सुभेणं अज्झवसाणेणं सुभेणं परिणामेणं लेस्साहिं विसुज्झमाणीहिं २ तयावरणिजाणं कम्माणं खओवसमेणं ईहापोहमग्गणगवेसणं करेमाणस्स विब्भंगे नामं अन्नाणे समुप्पज्जइ, से णं तेणं विब्भंगनाणेणं समुप्पनेणं जहनेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं असंखेज्जाई जोयणसहस्साइं जाणइ पासइ, से णं तेणं विब्भंगनाणेणं समुपनेणं जीवेऽवि जाणइ, अजीवेऽवि जाणइ पासंडत्थे सारंभे सपरिग्रहे संकिलिस्समाणेऽवि जाणइ विसुज्झमाणेऽवि जाणइ, से णं पुव्वामेव
॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
For Private And Personal Use Only