________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||सोभिस्संति वा । ३६१ । लवणे णं भंते ! समुद्दे केवतिया चंदा पभासिंसु वा पभासिंति वा पभासिस्संति वा ?, एवं जहा जीवाभिगमे|
जाव ताराओ, धायइसंडे कालोदे पुक्खरवरे अभितपुक्खरद्धे मणुस्सखेत्ते, एएसु सव्वेसु जहा जीवाभिगमे जाव एससीपरिवारो तारागणकोडिकोडीण।' पुक्खरद्धे णं भंते! समुद्दे केवइया चंदा पभासिंसु वा० ?, एवं सव्वेसु दीवसमुद्देसु जोतिसियाणं भाणियवं जाव सयंभूरमणे जाव सोभिंसु वा सोभंति वा सोभिस्संति वा । सेवं भंते ! सेवं भंते ! त्ति । ३६२ ॥श०९ ३०२ ॥
रायगिहे जाव एवं व्यासी कहि गंभंते ! दाहिणिल्लाणं एगोरूयमणुस्साणं एगोरुयदीवेणानं दीवे पं०?, गोयमा! जंबुद्दीवे दीवे |मंदरस्स पव्वयस्स दाहिणेणं चुल्लहिभंवतस्स वासहरपव्वयस्स पुरच्छिमिल्लाओ चरिमंताओ लवणसमुदं उत्तरपुरच्छिमेणं तित्रि जोयणसयाई|
ओगाहित्ता एत्थ णं दाहिणिलाणं एगोरुयमणुस्साणं एगोरुयदीवे नामं दीवे पं०, तं गोयमा ! तिन्नि जोयणसयाई आयामविक्खंभेण|| णव एकोणवने जोयणसए किंचिविसेसूणे परिक्खेवेणं पं०, सेणं एगाए पउमवरवेइयाए एगेणयवणसंडेणं सवओ समंता संपरिक्खत्ते दोण्हवि पमाणं वत्रओ, एवं एएणं कमेणं जहा जीवाभिगमे ( एवं जहा जीवाभिगमे उत्तरकुरुवत्तव्वया णेयव्या नाणत्तं अट्ठधणुसया उस्सेहो चउसट्ठी पिट्ठकरंडया अणुसज्जणा नत्थि पा० ) जाव सुद्धदंतदीवे जाव देवलोगपरिगहिया णं ते मणुया पं० समाणासो!, एवं अट्ठावीसं अंतरदीवा सएणं २ आयामविक्खंभेणं भाणियव्वा, नवरं दीवे२ उद्देसओ, एवं सव्वेऽवि अढावीसं उद्देसगा भाणियव्वा । सेवं भंते ! सेवं भंते ! ति । ३६३ ॥श०९ ३० ३-३०॥ | ॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only