________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दिवसे पतरसमुहत्ता राई भवइ चउभागमुत्तभागूणा चउमुत्ता विसस्स वा राईए वा पोरिसी भवइ, सेत्तं पमाणकाले ४२४१ से किं | तं अहाउनिव्वत्तिकाले?, २ जनं जेणं नेइएण वा तिरिक्खजोगिएण वा मणुस्सेण वा देवेण वा आउयं निव्वत्तियं सेत्तं पालेमाणे अहाउनिव्वत्तिकाले, से किं तं मरणकाले ?, २ जीवो वा सरीराओ सरीरं वा जीवाओ० सेतं मरणकाले, से किं तं अद्धाकाले?, २ अणेगविहे पं०, से णं समयट्ठायए आवलियट्टयाए जाव उस्सप्पिणीट्ठयाए, एस णं सुदंसणा! अद्धा दोहारच्छेदेणं छिजमाणी जाहे विभागं नो हव्वकमागच्छइ सेतं सभए, समयट्टयाए असंखेजाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलियत्ति पवुच्चइ, संखेजाओ आवलियाओ जहा सालिउद्देसए जाव सागरोवमस्स 3 एगस्स भवे परीमाणं, एएहिं णं भंते! पलिओवमसागरोवमेहिं किं पयोयणं ?, सुदंसा! एएहिं पलिओवभसागरोवमेहिं नेरइयतिरिक्खजोणियमणुस्सदेवाणं आउयाई मविजंति ४२५। नेरइयाणं भंते! केवइयं कालं ठिई पं०?, एवं ठिइपदं निरवसेसं भाणियव्वं जाव अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पं० १४२६। अस्थि णं भंते! एएसि पलिओवभसागरोवमाणं खएति वा अवचयेति वा ?, हंता अस्थि, से केणटेणं भंते! एवं वुच्चइ अस्थि णं एएसिं गं पलिओवभसागरोवमाणं जाव अवचयेति वा ?, एवं खलु सुदंसणा! तेणं कालेणं० हत्थिणापुरे नामं नगरे होत्था वत्रओ, सहसंबवणे | उजाणे वनओ, तत्थ णं हथिणापुरे नगरे बले नाम राया होत्था वाओ, तस्सणं बलस्स स्त्रो पभावई नामं देवी होत्था, सुकुमाल. वण्णाओ जाव विहरइ, तए णं सा पभावई देवी अन्नया कयाई तंसि तारिसगंसि वासघरंसि अब्भितरओ सचित्तकम्मे बाहिरओ ॥ ॥ श्रीभगवती सूत्र ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only