________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सयसहस्सपुहत्तं जीवाणं पुत्तताए हव्वमागच्छति, से तेणटेणं जाव हव्वभागच्छद।१०४ । मेहुणं भंते ! सेवमाणस्स केरिसिए असंजमे
ज्जइ?, गोयमा ! से जहानामए के पुरिसे रुयनालियं वा बूरनालियं वा तत्तेणं कणएणं समभिधसेजा एरिसरणं गोयमा ! मेहणं सेवमाणस्स असंजभे कज्जइ, सेवं भंते ! सेवं भंते ! जाव विहरति । १०५। तए णं सभणे भगवं महावीरे रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमइ त्ता बहिया जणवयविहारं विहरति, तेणं कालेणं० तुंगिया नामं नगरी होत्था, वण्णओ, तीसेणं तुंगियाए नगरीए बहिया उत्तरपुरच्छिभे दिसीभाए पुप्फवतिए नामं चेतिए होत्था, वण्णओ, तत्थ्णं तुंगियाए नयरीए बहवे सभणोवासया परिवसंति अड्ढा दित्ता विच्छिण्णविपुलभवणसयणासणजाणवाहणाइण्णा बहुधणबहुजायरूवश्यया आओगपओगसं ५उत्ता विच्छड्डियविषुलभत्तपाणा बहुदासीदासगोमहिसगवेलयप्पभूया बहुजणस्स अपरिभूया अभिगयजीवाजीवा उक्लद्धपुण्णपावा आसवसंवरनिजकिरियाहि करणबंधमोक्खकुसला असहेज(ज्जा)देवासुरनागसुवण्णजक्खरक्खसकिनकिंपुरिसगरुलगंधव्यमहोरगादीएहिं देवगणेहिं, निग्गंथाओ पावयणाओ अणतिकमणिज्जा, णिग्गंथे पावयणे निस्संक्यिा निकंखिया निवितिगिच्छा लट्ठा गहिया पुच्छियट्ठा अभिगयट्ठा विणिच्छियट्ठा अद्विमिंजपेमाणुरागरत्ता, अयभाउसो ! निगथे पावयणे अटे अयं परमटे सेसे अणद्वे, असियफलिहा अवंगुयदुवारा चियत्तंतेउरघरप्पवेसा, बहूहिं सीलव्यगुणवेमणपच्चक्खाणपोसहोववासेहिं चाउद्दस?દિપુomમાસિગી, પરિપુત્રે પોસદંશમ્ અનુપાનેરાણા, સમણે નિસંથે હાસુuસ|િ સગપાળવાનસામે વર્થ॥ श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only