________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अणंतखुत्तो।९७ ॥श० २ ३०३ ॥
कति णं भंते ! इंदिया पं०?, गो० पंचिंदिया पं०० -पढभिल्लो इंदियउद्देसो नेयचो, संठाण बाहलं पोहत्तं जाव अलोगो १९८॥ श०२ ३०४॥
अण्णउत्थ्यिा णं भंते ! एवमाइक्खंति भासंति पनवेति परवेंति, तं० - एवं खलु नियंठे कालगए समाणे देवभूएणं अव्याणेणं सेणं तत्थ् णो अन्ने देवे नो अनसिं देवाणं देवीओ अहिजुजिय २ परियारेइ, णो अप्पणच्चियाओ देवीओ अभिजुंजिय २ परियारेइ, अपाणमेव अप्पणा विउब्विय २ परियारेइ, एगेऽवि यणं जीवे एगेणं समएणं दो वेदे वेदेइ, तं० - इथिवेदं च पुरिसवेदं च, एवं परउत्थियवत्तव्वया नेयव्वा जाव इत्थिवेदं च पुरिसवेदं च, से कहभ्यं भंते ! एवं ? गोयमा ! जण्यं ते अन्नउत्थिया एवभाइक्खंति जाव इस्थिवेदं च, पुरिसवेदं च, जे ते एवमासु मिच्छं ते एवमासु, अहं पुण गोयमा ! एवमातिक्खामि भा० ५० परू० - एवं खलु नियंठे कालगए समाणे अन्यरेसु देवलोएसु देवत्ताए उववत्तारो भवन्ति महिड्ढिएसु जाव महाणुभागेसु दूरगतीसु चिरद्वितीएसु, से णं तत्थ देवे भवति महिड्ढिए जाव दसदिशाओ उज्जोएमाणे पभासेमाणे जाव पडिरूवे, से णं तत्थ अने देवे अत्रेसिं देवाणं देवीओ अभिजुजिया ॥२ परियारे,अव्याणमेव अपणा विउव्विय २ परियारेइ, एगेऽवियणंजीवे एगेणं सभएणंएगंवेदं वेदेइ,तं० - इस्थिवेदं वा पुरिसवेदं वा,जं समयं इत्यिवेदं वेदे णो समयं पुरुसवेयं वेएइ जसमयं परिसवेयं वेएइ नो समयं इतिथ्वेयं वेगेई, इथिवेयस्स उदएणं नो श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only