________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेउब्वियसरीराओ कतिकिरिय?, गोथमा! सिय तिकिरिए सिय चउकिरिए एवं जाव वेभाणिय, नवरं मणुस्से जहा जीवे, एवं जहा|| ओरालियसरीराणं चत्तारि दंडगा तहा वेउब्वियसरीरेणवि चत्तारि दंडगा भाणियव्वा, नवरं पंचभकिरिया नभन्नइ, सेसं तं चेव, एवं जहा वेउब्वियं तहा आहारगंपितेयगंपि कम्मगंपि भाणियवं, एकेक्के चत्तारि दंडगा भाणियव्वा जाव वेमाणिया गंभंते! कामगसरीरेहितो कइकिरिया?, गोयमा! तिकिरियावि चकिरियावि। सेवं भंते! सेवं भंते! ॥३३५॥ श०८ ३० ६॥
तेणं कालेणं० रायगिहे नगरे, वन्नओ, गुणसिलए चेइए, वन्नओ, जाव पुढवीसिलावट्टओ, तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अनउत्थ्यिा परिवसंति, ते कालेणं० समणे भगवं महावीर आदिगरे जाव सभोसढे जाव परिसा पडिगया, तेणं कालेणं० समणस्स भगवओ महावीरस्स बहवे अंतेवासी थे। भगवंतो जातिसंपनी कुलसंपन्न। जहा बितीयसए जाव जीवियासभरणभयविष्यमुक्का समणस्स भगवओ महावीरस्स अदूरसाभंते उड्ढजाणू अहोसिरा झाणकोट्टोवण्या संजमेणं तवसा अपाणं| भावेभाणा जाव विहरंति, तए णं ते अन्नउत्थिया जेणेव थे। भगवंतो तेणेव उवागच्छंति त्ता ते थेरे भगवते एवं क्यासी तुब्धेणं अज्जो! तिविहंतिविहेणं अस्संजयअविश्यअपडिहय जहा सत्तमसए बितीए उद्देसए जाव एगंतबाला यावि भवह, तए णं ते थे। भगवंतो ते अन्नउत्थिर एवं क्यासी केणं कारणेणं अजो ! अम्हे तिविहंतिविहेणं अस्संजयअविश्य जाव एगंतबाला यावि भवाभो ?, तए णं ते अनउत्थ्यिा ते थेरे भगवंते एवं व्यासी तुब्भे णं अज्जो ! अदिनं गेण्हह अदिनं भुंजह अदिनं सातिज्जह, तए णं ते तुब्भे अदिनं ॥ ॥ श्रीभगवती सूत्रं ॥ |
पू. सागरजी म. संशोथित
For Private And Personal Use Only