________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||एगे भीसापरिणए दो वीससापरिणया अहवा एगे पयोगपरिणए दो मीसापरिणया एगे वीससापरिणए अहवा दो पयोगपरिणया एगे|| भीसापरिणए एगे वीससापरिणए, जइ पयोगपरिणया किं मणप्पयोगपरिणया०?, एवं एएणं कमेणं पंच छ सत्त जाव दस संखेना असंखेजा अणंता य दव्वा भाणियव्वा, यासंजोएणं तिया संजोए जाव दससंजोएणं बारससंजोएणं उव जिऊणं जत्थ जत्तिया संजोगा उडेति तत्थ ते सव्वे भाणियव्वा, एए पुणजहा नवमसए पवेसणए भणिहामि तहा उवजुनिअणं भाणियव्वा जाव असंखेजा, अणंता एवं चेव, नवरं एवं पदं अब्भहियं जाव अहवा अणंता परिमंडलसंठाणपरिणया जाव अणता आययसंठाणपरिणया ॥३१३॥ एएसिं णं भंते! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे रहितो जाव विसेसाहयिा वा?, गोयमा! सव्वत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अणंतगुणा वीससापरिणया अणंतगुणा। सेवं भंते! सेवं भंते! ति ॥३१४॥२०८ उ०१॥ | कतिविहाणंभंते! आसीविसा पं०? गोयमा! दुविहा आसीविसा पं००-जातिआसीविसा य कम्मआसीविसाय, जाइआसीविसा णं भंते! कतिविही पं०?, गोयमा! चव्विहा पं० २० विच्छु यजातिआसीविसे मंडुक्षजाइआसीविसे उरगजातिआसीविसे भणुस्सजातिआसीविसे, विच्छुयजातिआसीविसस्स णं भंते! के वतिए विसए पं०? गोयपा! पभू णं विच्छ्यजातिआसीविसे अद्धभहप्यमाणमेत बोदि विसेणं विसपरिगयं विसट्टमाणिं पकरेत्तए, विसए से विसट्टयाए नो चेव णं संपत्तीए करेसुं वा करेति वा श्रीभगवती सूत्रं ॥
पू. सागरजी म. संशोधित
For Private And Personal Use Only