________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उवकरणाई भवंति चलोवगरणट्टयाए य णं केवली अस्सि समयंसि जेसु आगासपदेसेसु हत्थं वा जाव चिट्ठति णो णं पभू केवली सेयकांलसिवि तेसु चेव जाव चिट्ठित्तए, से तेणट्टेणं जाव वुच्चइ केवली णं अस्सि समयंसि जाव चिट्ठित्तए । १९८ । पभू णं भंते! चोहसपुव्वी घडाओ घडसहस्सं पडाओ पडसहस्सं कडाओ २ रहाओ २ छत्ताओ छत्तसहस्सं दंडाओ दंडसहस् अभिनिव्वट्टेत्ता उवदंसेत्तए? हंता पभू, से केणट्टेणं० यभू चोद्दसमुवी जाव उवदंसेत्तए ?, गोयमा ! चउदसपुव्विस्स णं अणंताई दव्वाइं उक्करियाभेएणं भिज्नमाणाई लगाई पत्ताइं अभिसमन्नागयाइं भवंति से तेणद्वेणं जाव उवदंसित्तए । सेवं भंते! २ ॥ १९९ ॥ २०५३० ४ ॥
छउमत्थे णं भंते! मणूसे तीयमणंतं सामयं समयं केवलेणं संजमेणं जहा पढमसए चउत्युद्दे से आलावगा तहा नेयव्वा जाव अलमत्युत्ति वत्तव्वं सिया |२०० | अन्नउत्थिया णं भंते ! एवमातिक्खति जाव परूवेति सव्वे पाणा सव्वे भूया सव्वे जीवा सव्वे सत्ता एवंभूयं वेदणं वेदेंति से कहमेयं भंते! एवं ?, गोयमा ! जण्णं ते अन्नउत्थिया एवमातिक्खति जाव वेदेति जे ते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण गोयमा ! एवभातिक्खामि जाव परूवेभि अत्येगइया पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति अत्थेगइया पाणा भूया जीवा सत्ता अनेवंभूयं वेदणं वेदेंति, से केणट्टेणं० अत्थेगतिया० तं चेव उच्चारेयव्वं, गोयमा ! जे णं पाणा भूया जीवा सत्ता जहा कडा कम्मा तहा वेदणं वेदेंति ते णं पाणा भूया जीवा सत्ता एवंभूयं वेदणं वेदेति, जे गं पाणा भूया जीवा सत्ता जहा कडा कम्मा नो तहा वेदणं वेदेति ते णं पाणा भूया जीवा सत्ता अनेवंभयं वेदणं वेदंति, से तेणट्टेणं तहेव, नेरइया गं भंते! किं एवंभूयं वेदणं वेदेति पू. सागरजी म. संशोधित
॥ श्रीभगवती सूत्रं ॥
१४५
For Private And Personal Use Only