________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
||नीहरिज वा । १८६ । तेणं कालेणं० सभणस्स भगवओ महावीरस्स अंतेवासी अइभुत्ते णाम कुमारसमणे पगतिभद्दए जाव विणीए,। तएणं से अइभुत्ते कुमारसमणे अण्णया क्याई महावुट्टिकायंसि निवयमाणंसि कक्खपडिग्गहरयहरणमायाएबहिया संपट्टिए विहाराए, तए ण से अइमुत्ते कुमारसमणे वाहयं वहमाणं पासइ त्ता मट्टियाइ पालिं बंध ताणाविया मे २ नाविओविवणावमयं पडिग्गहगं उदगंसि कटु पव्वाहमाणे २ अभिभइ, तं चं थे। अदक्खु, जेणेव समणे भगवं० तेणेव उवागच्छंति ना एवं वदासी एवं खलु देवाणप्पियाणं अंतेवासी अतिमत्ते णामं कमारसमणे से गं भंते ! अतिमत्ते कमारसमणे कतिहिं भवग्गहा कोहिति ?, अजो ! समणे भगवं महावीरे ते थे एवं वयासी एवं खलु अजो ! मम अंतेवासी अइभुत्ते णाभं कुमारसमणे पगतिभद्दए जाव विणीए से णं अइमुत्ने कुमारसमणे इमेणं चेव भवगहणेणं सिन्झिहिति जाव अंतं करेहिति, तं मा णं अजो ! तुब्भे अतिमुत्तं कुमारसमणं हीलेह निंदह खिंसह गरहह अवमत्रह, तुझे णं देवाणुप्पिया ! अतिमुत्तं कुमारसमणं अगिलाए संगिण्हह अगिलाए उवगिण्हह अगिलाए भत्ते पाणे विणयेणं वेयावडियं करेह, अमत्ते णं कमारसमणे अंतकरे चेव अंतिमसरीरिए चेव थे। भगवंतो सभोणं भगवया म० एवं वुत्ता सभाणा सभणं भगवं महावीरं वंदति नभंसति त्ता अइभुत्तं कुमारसमणं अगिलाए संगिण्हंति जाव वेयावडियं करेंति ।१८७ । तेण कालेणं० महासुकाओ कप्याओ महासग्गाओ महा( ५० महासामाणाओ) विभाणाओ दो देवा महिड्ढीया जाव महाणुभागा सभणस्सभगवओ महावीरस्स अंतियं पाउब्भूया, तए ण ते देवा समणं भगवं महावीरं भणसा ॥ श्रीभगवती मृ॥
भू. सागर जी म. संशोधित
For Private And Personal Use Only