________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassa garsuri Gyanmandir
हता गोयमा! जाव सभणाउसो!, थायईसंडे णं भंते! दीवे सूरिया उदीचिपादीणमुगच्छ जच्चेव जंबुद्दीवस्स वत्तव्वया भणिया सच्चेव|| थायइसंडस्सवि भाणियव्वा, नवरंइमेणं अभिलावेणं सव्वे आलावा भाणियव्वा, जया गं भते! थायइसंडे दीवे दाहिणड्ढे दिवसे भवति तदा णं उत्तड्ढेऽवि० जया णं उत्तरड्वेऽवि तदा णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमपच्चत्थिमेणं राती भवति?, हंता गोयमा! एवं चेव जावराती भवति, जदाणं भंते! धायइसंडे दीवे मंदराणं पव्वयाणं पुरच्छिमेण दिवसे भवति तदा णं पच्चस्थिभणवि०,जदा णं पच्चन्थिमेणं तदा गंधायइसंडे दीवे मंदराणं पव्व्याणं उत्तरेणं दाहिणणं राती भवति?, हंता गोयमा! जाव भवति, एवं एएणं अभिलावेणं नेयव्वं जाव जया णं भंते ! दाहिणड्ढेपदमा ओस० त्या णं उत्तड्ढे० जया णं उत्तड्ढे त्या णं थायइसंडे दीवे मंदराणं पव्व्याणं पुरच्छिमपच्चत्थिमेणं नेवत्थि ओस जाव समणाउसो!?, हंता गोयमा! जाव समणाउसो!, जहा लवणसमुदस्स वत्तव्यया तहा कालोदस्सवि भाणियब्बा, नवरं कालोदस्स नाम भाणियव्वं, अभितरपुक्खरद्धे णं भंते! सूरिया उदीचिपाईणभुगच्छ| जहेव धायइसंडस्स वत्तव्वयातहेव अब्भितरपुक्खरद्धस्सवि भाणियव्वा नवरं अभिलावो जाव जाणेयचो जाव तयाणं अभितरपुक्खरद्धे मंदराणं पुरच्छिमपच्चस्थिमेणं नेवत्थि ओस० नेवस्थि उस्सयिणी अवहिए णं तत्थ काले पत्रत्ते समणाउसो सेवं भं ७॥२॥१७८॥रायगिहे नगरे जाव एवं वदासी अस्थिणं भंते! ईसिं पुरेवाता पत्थावाया मंदावाया महावायावायंति?, हंता अस्थि, अत्थिा भंते! पुरच्छिमेणं ईसिंपुरवाया पत्थावाया मंदावाया महावाया वायंति?,हंता अस्थि, एवं पच्चस्थिभेणं दाहिणेणं उत्तरेणं उत्तरपुरच्छिमेणं ॥ श्रीभगवती सूत्रं ॥
पू. सागर जी म. संशोधित
For Private And Personal Use Only