________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| विउलेणं पयत्तेणं पाहिएणं बालतवोकणं तं चेव जाव बेभेलस्स सन्निवेसस्स भन्झूमझेणं निग्गच्छति त्ता पाउयं कुंडियमादीयं|| | उवकरणं चउप्युडयं च दारूमयं पडिग्गहियं पगंतमते एडेइत्ता बेभेलस्ससत्रिवेसस्स दाहिणपुरच्छिमे दिसीभागे अद्धनियत्तणियमंडली
आलिहिता संलेहणाझुसणाझुसिए भत्तपाणपडियाइक्खिए पाओवगमणं निव्व्णे, तेणं कालेणं० अहं गोयमा! छउभत्थकालियाए। एकारसवासपरियाए छटुंछट्टेणं अनिक्खितेणं तवाकमेणं संजमेणं तवसा अध्याणं भावभाणे पुवाणुपुब्दि चरमाणे गामाणुगाम दूइजमाणे जेणेव सुसमारपुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेव असोयवस्पायवे जेणेव पुढवीसिलावट्टओ नेणेव उवागच्छामि त्ता असोगवरपायवस्स हेढ़ा पुढवीसिलापयसि अट्ठमभत्तं परिगिण्हामि, दोऽवि पाए साहटु वग्धारियाणी एगपोग्गलनिविठ्ठदिट्ठी अणिमिसनयणे ईसिपब्भारगएणं कारणं अहापणिहिएहिं गत्तेहिं सव्विंदिएहिं गुत्तेहिं एगराइयं महापडिभ उवसंपजित्ताणं विहरामि, तेणं कालेणं० चभरचंचारायहाणी अणिदा अपुरोहिया यावि होत्या, तए णं से पूरणे बालतवस्सी बहपडिपुनाई दुवालसवासाई परियागं पाउणित्ता भासियाए संलेहणए अत्ताणं झूसेत्ता सढि भत्ताई अणसाए छेदेत्ता कालमासे कालं किच्चा चभर चंचाए रायहाणीए उववायसभाए जाव इंदनाए उववन्ने, ताणं से चमरे असुरिदै असुरराया अहणोववन्ने पंचविहाए पज्जत्तीए पज्जतिभावं गच्छ३, तं० - आहारपज्जत्तीए जाव भासामणपजतोए, तर ॥ से चभरे असुरिंदे असुरराया पंचविहाए पजत्तीए पननिभावं गए અમાણે ૩ä વસતા મોઢા મામો સાવ સો વખો, પાસ ય તત્થ સ વિ વરાય મયä પાસા સયતું સસ્તવવું
॥ श्रीभगवती सूत्र
यू. सागरजी म. संशोधित
For Private And Personal Use Only