________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| कष्पं गया य गमिस्संति य?, गोयमा ! तेसिं णं देवाणं भवपच्चइयवेराणुबंधे, ते णं देवा विकुव्वेमाणा वा परियारेमाणा वा आयरक्खे | देवे वित्तासेति अहालहस्सगाई रयणाई गहाय आयाए एगंतमंतं अवक्कामंति, अत्थि णं भंते! तेसिं देवाणं अहालहुस्सगाई रयणाई ?, हंता अस्थि, से कहमियाणिं पकरेंति ?, तओ से पच्छा कार्य पव्वहंति, पभू णं भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहिं | अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरत्तिए ?, णो तिणट्टे समड़े, ते णं तओपडिनियत्तंति त्ता इहमागच्छंति ना जति णं ताओ अच्छराओ आढायंति परियाणंति पभू णं ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए, | अहनं ताओ अच्छराओ नो आढायंति नो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं भोगभोगाई। भुंजमाणा विहरित्तए, एवं खलु गोयमा असुरकुमारा देवा सोहम्मं कप्पं गया य गभिस्संति य । १४१ । केवइकालस्स णं भंते! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मे कप्पे गया य गमिस्संति य?, गोयमा! अणंताहिंउस्सप्पिणीहिं अनंताहिं अवसप्पिणीहिं समतिक्कंताहिं, अत्थि णं एस भावे लोयच्छेरयभूए समुष्यज्जइ जनं असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो, किं निस्साए णं भंते! असुरकुमारा देवा उड्ढं उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! से जहानामए इह सबराइ व बब्बराइ वा टंकणाइ वा भुत्तुयाइ वा पल्हयाइ वा पुलिंदाइ वा एवं महं गड्डे वा खड्डं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा णीसाए सुमहल्लमवि आसबलं वा |हत्थिबलं वा जोहबलं वा धणुबलं वा आगलेति एवामेव असुरकुमारावि देवा, गणत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा
॥ श्रीभगवती सूत्रं ॥
१००
पू. सागरजी म. संशोधित
For Private And Personal Use Only