________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तिच्या दिव्यं देविढि दिव्वं देवजुत्तिं दिव्वं देवाणुभागं दिव्वं बत्तीसइविहं नविहिं उवदंसंति ता तामलिं बालतवस्सि तिक्खुत्तो आयाहिणं पयाहिणं करेंति त्ता वंदति मंसंति त्ता एवं वदासी एवं खलु देवाणुप्पिया! अम्हे बलिचंचारायहाणीवत्थव्वया बहवे असुरकुमारा देवा य देवीओ य देवाणुप्पियं वंदामो नमसामो जाव पज्जुवासामो, अम्हाणं देवाणुप्पिया! बलिचंचा रायहाणी अणिंदा अपुरोहिया अभ्हेविय णं देवाणुप्पिया! इंदाहीणा इंदाहिडिया इंदाहीणकजा तं तुब्भे णं देवाणुप्पिया! बलिचंचारायहाणिं आढाह | परियाणह सुभरह अटुंबंधह निदानं पकरेह ठितिपकप्पंपकरेह, ततेणं तुब्भेकालमासे कालं किच्चा बलिचंचारायहाणीए उववजिस्सह, तते णं तुब्भे अहं इंदाभविस्सह, तए णं तुब्भे अम्हेहिं सद्धि दिव्वाई भोगभोगाई भुंजमाणा विहरिस्सह, तए णं से तामली बालतवस्सी तेहिं बलिचंचारायहाणिवत्थव्वेहिं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एवं वुत्ते समाणे एयभटुं नो आढाइ नो परियाणेइ तुसिणीए संचिटुइ, तए णं ते बलिचंचारायहाणिवत्थव्वया बहवे असुरकुमारा देवाय देवीओ य तामालिं मोरिययुत्तं दोच्चपि तच्चपि तिक्खुत्तो आयाहिप्पयाहिणं करेंति त्ता जाव अम्हाणं च देवाणुप्पिया! बलिचंचारायहाणी अणिंदा जाव ठितिपकप्पं पकरेह जाव दोच्चंपि तच्चपि एवं वुत्ते समाणे जाव तुसिणीए संचिटुइ, तए णं ने बलिचंचारायहाणिवत्थव्यया बहवे असुरकुमार देवा य देवीओ य तामलिणा बालतवस्सिणा अणाढाइजमाणा अपरियाणिजमाणा जामेव दिसिं पाउब्यूया तामेव दिसिं पडिगया ।१३४। तेणं कालेणा० ईसाणे कथ्ये अणिंदे अपुरोहिए यावि होत्था, तते णं से शामली बालतवस्सी बहुपडिपुत्राई सद्धिं वाससहस्साई परियागं पाउणित्ता | ॥ श्रीभगवती सूत्र ॥
| पू. सागरजी म. संशोधित
For Private And Personal Use Only