________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| एयारूवं अभिग्गहं अभिगिण्हड़ कप्पड़ मे जावज्जीवाए छट्ठछट्टेणं जाव आहारितएत्तिकट्टु, इमं एयारूवं अभिग्गहं अभिगिण्हइ ना | जावज्जीवाए छट्ठछट्टेणं अणिक्खित्तेणं तवोकमेणं उड़ढं बाहाओ अगिज्झिय २ सूराभिमुहे आयावणभूमीए आयावेमाणे विहरड़, छट्टस्सविय णं पारणयंसि आयावणभूमीओ पच्चोरुहइ त्ता सयमेव दारूभयं पडिग्गहं गहाय तामलित्तीए नगरीए उच्चनीयमज्झिमाई कुलाई घरसमुदाणस्स भिक्खायरियाए अडइ ता सुद्धोयणं पडिग्गाहेइ त्ता तिसत्तखुत्तो उदरणं पक्खालेड़, तओ पच्छा आहारं आहारेइ, से केणद्वेणं भंते! एवं वच्चइ पाणामा पव्वज्जा २१, गोयमा ! पाणामा णं पव्वज्जाए पव्वइए समाणे जं जत्थ पासड़ इंदंवा खंद वा रुद्द वा सिवं वा वेसमणं वा अजं वा कोट्ठ किरियं वा रायं वा जाव सत्यवाहं वा कागं वा साणं वा पाणं वा उच्च पासइ उच्चं पणामं करेइ, नीयं पासइ नीयं पणामं करेइ, जंजहा पासति तस्स तहा पणामं करेइ, से तेणद्वेणं गोयमा ! एवं वुच्चइ पाणामा जाव पव्वज्जा, तए णं से तामली मोरियपुत्ते तेणं ओरालेणं पयत्तेणं पग्गहिएणं बालतवोकम्मेणं सुक्केभुक्खे जाव धमणिसंतए जाए यावि होत्या, नए |णं तस्स तामलिस्स बालतवस्सिस्स अन्नया कथाई पुव्वरत्तावर त्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स इमेयारूवे अञ्झत्थिए चिंतिए | जाव समुपज्जित्था एवं खलु अहं इमेणं ओरालेणं विपुलेणं जाव उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं तवोकम्मेणं सुक्के भुक्खे जाव धमणिसंतए जाए, तं अस्थि जा मे उट्ठाणेकम्मे बले वीरिए पुरिसक्कार परक्कमे ताव ता मे सेयं कल्लं जाव जलते तामलित्तीए नगरीए दिट्ठा भट्टे य पासंडत्थे य गिहत्थे य पुव्वसंगतिए य पच्छासंगतिए य परियायसंगतिए य आपुच्छित्ता तामलित्तीए नगरीए मज्झमज्झेणं
॥ श्रीभगवती सूत्रं ॥
९१
५. सागरजी म. संशोधित
For Private And Personal Use Only