SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir |पलिउंचणापायच्छित्ते २ । २६३ । चउविहे काले पं०० -पमाणकाले अहाउयनिव्वत्तिकाले मरणकाले अद्धाकाले । २६४ ।। चविहे पोग्गलपरिणामे पन्नत्ते तं०-वनपरिणामे गंधपरिणामे रसपरिणामे फासपरिणामे । २६५ । भरहेरवएणं वासेस पुरिमपच्छिमवज्जामज्झिमगा बावीसं अहंता भगवंतो चाउज्जामंधम्मपण्णवेंतितं०-सव्वातो पाणातिवायाओ वेरमणं एवंमसावायाओ। वेरमणं सव्वातो अदिन्नादाणाओ वेरमणं सव्वाओ बहिद्धादाणाओवेरमणं, सव्वेसणं महाविदेहेसु अरहंता भगवंतो चाउज्जामंधम्म पण्णवयंति, तं०-सव्वातो पाणातिवायाओ वेरमगं जाव सव्वातो बहिद्धादाणाओ वेरमणं । २६६ । चत्तारि दुग्गतीतो पं०२० - णेरड्यदुग्गती तिरिक्खजोणियदुग्गती मणुस्सदुग्गती देवदुग्गई १, चत्तारि सोग्गईओ पं०० - सिद्धसोगती देवसोग्गती मणुयसोग्गती। सुकुलपच्चायाती २, चत्तारि दुग्गता पं०२० -नेरइयदुग्गया तिरिक्खजोणियदुग्गता मणुयदुग्गता देवदुग्गता ३, चत्तारि सुग्गता पं० तं०- सिद्धसुगता जाव सुकुलपच्चायाया ४ । २६७ । पढमसमयजिणस्सणं चत्तारि कम्मंसा खीणा भवंति तं० -णाणावरणिज दसणावरणिज मोहणिजं अंतरातितं १, उपन्ननाणदसणधरे णं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति तं० -वेदणिज्ज आउयं णामं गोतं २, पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिजति तं० -वेयणिजं आउयं णामं गोतं ३ । २६८ । चहिं ठाणेहि हासुप्पत्ती सिता तं० -पासित्ता भासेत्ता सुणेत्ता संभरेत्ता । २६९ । चविहे अंतरे पं०२० -कट्ठतरे पम्हंतरे लोहंतरे पत्थरंतरे, एवामेव इत्थीए वा पुरिसस्स वाचविहे अंतरे पं०० -कळंतरसमाणे पम्हंतरसमाणे लोहंतरसमाणे पत्थरंतरसमाणे।२७०।चत्तारि भयगा। | ॥श्रीस्थानाङ्ग सूत्र ॥ | पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy