________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| उवरिमहेट्ठिमगेविज्ज० उवरिममज्झिमगेविज्ज० उवरिम २ विज्जविमाणपत्थडे । २३२ | जीवाणं तिट्ठाणणिव्वत्तिते पोग्गले | पावकम्मत्ताते चिणिसु वा चिणिंति वा चिणिस्संति वा, तं० - इत्थिणिव्वत्तिते पुरिसनिव्वत्तिए णपुंसगनिव्वत्तिते, एवं |चिणउवचिणबंधउदीर वेद तह णिज्जरा चेव । २३३ । तिपतेसिता खंधा अनंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अनंता पन्नता । २३४ । ३० ४ त्रिस्थानकाध्ययनम् ३ ॥
चत्तारि अंतकिरियातो पं०नं० -तत्थ खलु पढमा इमा अंतकिरिया अप्पकम्मपच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते संजमबहुले संवरबहुले समाहिबहुले लूहे तीरट्ठी उवहाणवं दुक्खक्खवे तवस्सी तस्स णं णो तहम्पगारे तवे भवति णो तहय्पगारा वेयणा भवति तहम्पगारे पुरिसज्जाते दीहेणं परितातेणं सिज्झति बुज्झति मुच्चति परिणिव्वाति सव्वदुक्खाणमंतं करेइ, जहा से भरहे राया चाउरंतचक्कवट्टी, पढमा अंतकिरिया १ अहावरा दोच्या अंतकिरिया - महाकम्मे पच्चाजाते यावि भवति, से णं मुंडे भवित्ता अगाराओ अणगारियं पव्वतिते संजमबहुले संवरबहुले जाव उवहाणवं दुक्खक्खवे तवस्सी तस्स णं तहप्पगारे तवे | भवति तहम्पगारा वेयणा भवति तहप्पगारे पुरिसजाते निरुद्धेणं परितातेणं सिज्झति जाव अंतं जहा से गतसूमाले अणगारे, दोच्चा अंतकिरिया २ अहावरा तच्चा अंतकिरियामहा कम्मे पच्चायाते यावि भवति, से णं मुंडे भवित्ता अगारातो अणगारियं पव्वतिते, जहा दोच्चा नवरं दीहेणं परितातेण सिज्झति जाव सव्वदुक्खाणमंतं करेति, जहा से सणकुमारे राया चाउरंतचक्कवट्टी, तच्चा अंतकिरिया ॥ श्रीस्थानाङ्ग सूत्रं ॥
६२
पू. सागरजी म. संशोधित
For Private And Personal