SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir आलावगा जहेव उवक्कमे १८८तिविहा कहा पं००-अत्थकहाधम्मकहा कामकहा७,तिविहे विणिच्छते पं००-अत्थविणिच्छते धम्मविणिच्छते कामविणि०८ । १८९ । तहारूवं णं भंते ! सभणं वा माहणं वा पज्जुवासमाणस्स किंफला पज्जुवासणता ?, सवणफला,सेणं भंते ! सवणे किंफले?णाणफ्ले, से णं भंते ! गाणे किंफले?, विण्णाणफले, एवमेतेणं अभिलावेणं इमा गाथा अणुगंतव्वा सवणे णाणेय विन्नाणे पच्चक्खाणे यसंजमे । अणण्हते तवे चेव वोदाणे अकिरिय निव्वाणे ॥१३ ॥जाव से णं भंते! अकिरिया किंफला?, निव्वाणफला, सेणं भंते ! निव्वाणे किंफले?, सिद्धिगइगमणपज्जवसाणफले पन्नत्ते समणाउसो! । १९०।। अ०३ 3०३ ॥पडिमापडिवन्नस्स अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए, तं०- अहे आगमणगिहंसि वा अहे वियडगिहंसि | वा अहे रुक्खमूलगिंहसि वा, एवमणुनवित्तते, उवातिणित्तते, पडिमापडिवन्नस्स अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तते, |तं०-पुढवीसिला कट्ठसिला अहासंथडमेव, एवं अणुण्णवित्तए, उवाइणित्तए । १९१ । तिविहे काले पण्णते तं०-तीए पडुप्पण्णे अणागए, तिविहे समए पं०तं०-तीते पडुप्यन्ने अणागए, एवं आवलिया आणापाणथोवे लवे मुहत्ते अहोरत्ते जाव वाससतसहस्से पुव्वंगे पुच्छे जाव ओसप्पिणी, तिविधे पोग्गलपरियट्टे पं००-तीते पडुप्यन्ने अणागते । १९२ । तिविहे वयणे पं००- एगवयणे दुवयणे बहुवयणे, अहवा तिविहे व्यणे पं००-इस्थिवयणे पुंवयणे नपंसगवयणे,अहवातिविहे वयणे पं००-तीतवयणे पडुप्पन्नवयणे अणागयययणे । १९३ । तिविहा पन्नावणा पं००- णाणपन्नवणा दंसणपन्नवणा चरित्त्पन्नवा १, तिविधे सम्मे पं०० - ॥ श्रीस्थानाङ्ग सूत्र ॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy