________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailashsagarsuri Gyanmandir
| पुरिसे अभ्मापियरं सयपागसहस्सपागेहिं तिल्लेहिं अब्भंगेत्ता सुरभिणा गंधट्टएणं उव्वट्टित्ता तिहिं उदगेहिं मज्जावित्ता सव्वालंकारविभूसियं करेत्ता मणुनं थालीपागसुद्धं अट्ठारसवंजणाउलं भोयणं भोयावेत्ता जावज्जीवं पिट्टिवडें सियाए परिवहेज्जा, तेणावि तस्स अम्मापिउस्स दुष्पडियारं भवइ, अहे णंं से तं अम्मापियरं केवलिपन्नत्ते धम्मे आघवइत्ता पत्रवित्ता परूवित्ता ठावित्ता भवति, तेणामेव तस्स अभ्मापिउस्स सुम्पडितारं भवति समणाउसो ! १, केइ महच्चे दरिदं समुक्कसेज्जा, नए णं से दरिद्दे समुक्किट्ठे समाणे पच्छा पुरं च णं विउलभोगसमितिसमन्नागते यावि विहरेज्जा तए णं से महच्चे अन्नया कयाइ दरिद्दीहूए समाणे तस्स दरिद्दस्स अंतिए हव्वमागच्छेजा, तए णं से दरिद्दे तस्स भट्टिस्स सव्वस्समवि दलयमाणे तेणावि तस्स दुष्पडियारं भवति, अहे णं से तं भट्टि के वलिपनत्ते धम्मे आघवइत्ता पन्नवइत्ता परुवइत्ता ठावइत्ता भवति तेणामेव तस्स भट्टिस्स सुप्पडियारं भवति २, केति तहारूवस्स समणस्स वा माहणस्स वा अंतिए एगमवि आयरियं धम्मियं सुवयणं सोच्चा निसम्म कालमासे कालं किच्चा अन्नयरेसु देवलोएस देवत्ताए उववन्ने, नए णं से देवे तं धम्मायरियं दुब्भिक्खातो वा देसातो सुभिक्खं देखें साहरेज्जा, कंताराओ वा णिक्कंतारं करेज्जा, दीहकालिएणं वा रोगातंकेणं अभिभूतं समाणं विभोएज्जा, तेणावि तस्स धम्मायरियस्स दुष्पडियारं भवति, अधे णं से तं धम्मायरियं केवलिपत्त्रत्ताओ धम्माओ भई समाणं भुज्जोवि केवलिपन्नत्ते धम्मे आघवतित्ता जाव ठावतित्ता भवति तेणामेव तस्स धम्मायरियस्स सुप्पडियारं भवति ३ । १३५ । तिहिं ठाणेहिं संपण्णे अणगारे अणादीयं अणवदग्गं दीहमद्धं चाउरंतं संसारकंतारं वीईवएज्जा, नं०- अणिदाणयाए दिट्ठिसंपत्रयाए जोगवाहियाए
॥ श्रीस्थानाङ्ग सूत्रं ॥
३७
पू. सागरजी म. संशोधित
www.kobatirth.org
For Private And Personal