________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ठाणेहिं पावं कम्भं बंधंति, तं०- रागेण चेव दोसेण चेव, जीवा णं दोहिं ठाणेहिं पावं कम्मं उदीरेंति, तं०- अब्भोवगमिताते चेव|| वेतणाते उवक्कभिताते चेव वेयणाते, एवं वेदेति एवं णिज्जति अब्भोवगमिताते चेव वेयणाते उवक्कभिताते चेव वेयणाते । ९६ ।। दोहिं ठाणेहिं आता सरीरं फुसित्ताणं णिजाति, तं०-देसेणवि आता सरीरं फुसित्ताणं णिजाति सव्वेणवि आया सरीरगं फुसित्ताणं| णिजाति, एवं फुरित्ताणं एवं फुडित्ता एवं संवट्टतित्ता एवं निवतित्ता । ९७ । दोहिं ठाणेहिं आता केवलिपन्नतं धम्मं लभेजा सवणताते, तं०- खतेण चेव उवसमेण चेव, एवं जाव मणपज्जवनाणं उप्पाडेजा तं०- खतेण चेव उवसमेण चेव । ९८ । दुविहे | अद्धोवभिए पन्नत्ते तं०- पलिओवमेचेवसागरोवमेचेव,से किं तं पलिओवभे? पलिओवमे -जंजोयणविच्छिन्नं पल्लंएगाहियप्परूढाणी होज निरंतरणिचितं भरितं वालग्गकोडीणं ॥४॥वाससए वाससए एक्केके अवहडंमि जो कालो ।सो कालो बोद्धव्वो उवमा एगस्स पल्लस्स॥५॥एएसिंपल्लाणंकोडाकोडी हवेज्ज दसगुणितासागरोवमस्स उएगस्स भवे परीमाणं ॥६॥॥९९ दुविहे | कोहे पन्नत्ते तं०-आयपइद्विते चेव परपइट्ठिए चेव, एवं नेइयाणंजाव वेमाणियाणं, एवं जाव मिच्छादसणसल्ले १०० दुविहा| संसारसमावन्नगा जीवा पं०२०-तसा चेव थावरा चेव, दुविहा सव्वजीवा पं०२०- सिद्धा चेव असिद्धा चेव, दुविहा सव्वजीवा पण्णत्ता तं०-सइंदिया चेव अणिंदिया चेव, एवं एसा गाहा फासेतव्वा जाव ससरीरी चेव असरीरी चेव सिद्धसइंदियकाए जोगे वेए कसाय लेसा योणाणुवओगाहारे भासग चरिमे यससरीरी ॥७॥॥१०१। दो मरणाई समणेणं भगवता महावीरेणं सभणाणं | ॥श्रीस्थानाङ्ग सूत्र ॥
| २८
पू. सागरजी म. संशोधित
For Private And Personal