________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmande झल्लरिसंठाणसंठिता दसजोयणसहस्साई विक्खंभेणं पं०१७२५ रुयगवरेणं पव्वते दस जोयणस्याई उव्वेहेणंभूले दसजोयणसहस्साई॥ विक्खंभेणं उवरि दस जोयणसताई विक्खंभेणं पं०, एवं कुंडलवरेऽवि । ७२६ । दसविहे दवियाणुओगे पं०० - दवियाणुओगे माउयाणुओगे एगढ़ियाणुओगे करणाणुओगे अप्पितऽणप्पिते भाविताभावित बाहिराबाहिरे सासयासासते तहणाणे अतहणाणे १७२७।। चमरस्सणंअसुरिंदस्सअसुरकुमाररत्रो तिगिच्छिकूडे उप्पातपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०, चमरस्सणं असुरिन्दस्स असुरकुमारस्त्रो सोमस्समहारन्नो सोमध्यभे उप्यातपव्वते दस जोयणसयाई उद्धंउच्चत्तेणं दसगाउयसताई उव्वेहेणंमूले दस जोयणस्याई विक्खंभेणं पं०, चमरस्स मसुरिंदस्स असुरकुमाररपणो जमस्स महारन्नो जमध्यभे उम्पातपव्वते एवं चेव, एवं वरुणस्सवि, एवं वेसमणस्सवि, बलिस्सणं वयरोयणिंदस्वतिरोतरन्नो रुयगिंदे उभ्यानपव्वते मूले दसबावीसे जोयणसते विक्खंभेणं पं०, बलिस्स णं वइरोयणिंदस्स० सोमस्स एवं चेव जया चमरस्स लोगपालाणं तं चेव बलिस्सवि, धरणस्सणं णागकुमारिंदस्सागकुमाररन्नो धरणप्यभे उम्पातपव्वते दस जोयणसयाई उद्धंउच्चत्तेणं दस गाउयसताई उव्वेहेणं. मूले दस जोयणसताई विक्खंभेणं, धरणस्स नागकुमारिंदस्स णं नागकुमाररण्णो कालवालस्स महारण्णो महाकालयभे उप्यातपव्वते दस जोयणसयाई उद्धं एवं चेव, एवं जाव संखवालस्स, एवं भूताणंदस्सवि, एवं लोगपालाणपिसे, जहाधरणस्स एवं जाव थणितकुमाराणं सलोगपालाणं भाणियवं, सव्वेसिं उप्यायपव्व्या भाणियव्वा सरिसणामगा, सक्कस्सणं देविंदस्स देवरण्णो सकप्यभे उप्यातपव्वते दस जोयणसहस्साई उद्धंउच्चत्तेणं दस ॥ श्रीस्थानाङ्ग सूत्र ॥
| पू. सागरजी म. संशोधित
For Private And Persona