SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ६६०॥ अष्टमस्थानकाध्यननं ८॥ नवहिं ठाणेहिं समणे णिग्गंथेसंभोतितं विसंभोतिरेमाणेणातिकमति,०-आयरियपडिणीयं उवज्झायपडिणीयंथेरपडिणीयं कुल० गण० संघ० नाण० दंसण० चरित्तपडिणीयं । ६६१।णव बंभचेरा पं०० - सत्थपरित्रा लोगविजओ जाव उवहाणसुयं महापरिणा।६६२ । नव बंभचेरगुत्तीतो पं०० - विवित्ताइ सयणासणाइं सेवित्ता भवति, णो इस्थिसंसत्ताईनो पसुसंसत्ताईनो पंडगसंसत्ताइं० १नो इत्थीणं कहं कहेत्ता २नो इस्थिठाणाइंसेवित्ता भवति ३ णो इत्थीणभिंदिताई मणोहराई मणोरमाई आलोइत्ता निज्झाइत्ता भवइ ४ णोपणीतरसभोती०५ णो पाणभोयणस्स अतिमत्तं(प्र० मातं) आहारते सता भवति ६णोपव्वरतं पव्वकीलियं समरेत्ता भवति७णो सदाणुवातीणो रूवाणुवातीणो सिलोगाणुवाती०८ णो सातसोक्खपडिबद्धे यावि भवति ९, णव बंभचेरअगुत्तीओ पं०२०- णो विवित्ताई सयणासणाई सेवित्ता भवइ, इत्थीसंसत्ताई पसुसंसत्ताई पंडगसंसत्ताइं० इत्थीणं कहं कहेत्ता भवइ इत्थीणं । इत्थीणं इंदियाइं जाव निझाइत्ता भवति पणीयरसभोई० पाणभोयणस्स अइमायमाहारए सया भवइ पुवरयं पुव्वकीलियं सरिता भवइ, सदाणुवाई रूवाणुवाई सिलोगाणुवाई जावसायासुक्खपडिबद्धे यावि भवति ।६६३ अभिणंदणाओणं अहओ सुमती अरहा नवहिं सागरोवभकोडीसयसहस्सेहिं विइकंतेहिं समुप्पन्ने ।६६४ । नव सब्भावपयत्था पं०० - जीवा अजीवा पुण्णंपावो आसवो संवरो निजराबंधो मोक्खो।६६५ रणवविहा संसारसमावनगा जीवा पं००-पुढवीकाइया जाववणस्सइकाइया ॥श्रीस्थानाङ्ग सूत्र॥ १७७ | पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy