SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sri Kalashsagarsuri Garmente अपराजिते ॥१०३ ॥७, तत्थ णं अट्ठ दिसाकुमारिमहत्तरियातो महड्ढिताओ जाव पलिओवमद्वितीताओ परिवसति तं० - अलंबुसा मितकेसी, पोंडरी गीतवारुणी । आसा य सव्वगा चेव, सिरि हिरि चेव उत्तरतो ॥ १०४ ॥ ८, अ अहे लोगवत्थव्वातो दिसाकुमारिमहत्तरितातो पं०० - भोगंकरा भोगवती, सुभोगा भोगमालिणी सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१०५॥ १, अट्ठ उड्ढलोगवत्थव्वाओ दिसाकुमारिमहत्तरितातो पं०२०- मेधंकरा मेघवती, सुमेधा मेघमालिणी । तोयधारा विचित्ता य, पुष्पमाला अणिंदिता ॥१०६ ॥॥२१६४३ ।अठ्ठ प्या तिरितमिस्सोववनगा पं०० - सोहम्मे जावसहस्सारे ३, एतेसुणभट्ठ कप्पेसु अट्ठ इंदा पं०० सक्के जाव सहस्सारे ४, एतेसिंणं अट्ठण्हमिंदाणं अट्ठ परियाणिया विमाणा पं०० - पालते पुष्फते सोमणसे सिरिवच्छे गंदा (प्र०दिया) वत्ते कामकमे पीतिमणे विभले ५ १६४४ । अमियाणं भिक्खुपडिमाणं चउसट्ठीते राइदिएहिं दोहि य अट्ठसीतेहिं भिक्खासतेहिं अहासुत्ता जावअणुपालितायाविभवति ।६४५ अट्ठविधा संसारसमावनगाजीवा पं०० - पढमसमयनेरतिता अपढमसमयनेरतिता एवं जाव अपढमसमयदेवा १ अद्वविधा सव्वजीवा पं०० - नेरतिता तिरिक्खजोणिता तिरिक्खजोणिणीओ|| मणुस्सा मणुस्सीओ देवा देवीओ सिद्धा २ अथवा अट्ठविधा सव्वजीवा पं०२० - आभिणिबोहितनाणी जाव केवलनाणी मतिअन्नाणी सुतअण्णाणी विभंगणाणी३१६४६ अदुविधे संजमे पं०२० - पढमसमयसुहमसंपरागसरागसंजमे अपढमसमयसुहमसंपरायसरागसंजमे पढमसमयबादरसंजमे अपढमसमयबादरसंयमे पढमसमयउवसंतकसायवीतरायसंजमे अपढमसमयउवसंतकसायवीतरागसंजमे | ॥श्रीस्थानाङ्ग सूत्र ॥ १७४ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy