________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| चेव ३४, पेज्जवत्तिया किरिया दुविहा पं० तं०-मायावत्तिया चेव लोभवत्तिया चेव ३५, दोसवत्तिया किरिया दुविहा पं० तं० - कोहे | चेव माणे चेव ३६ (६० | दुविहा गरिहा पं०नं०-मणसा वेगे (मणसावेगे पा.) गरहति, वयसा वेगे गरहति, अहवा गरहा दुविहा पं० तं० - दीहं वे (प्र०पे )गे अद्धं गरहति, रहस्सं वेगे अद्धं गरहति । ६१ । दुविहे पच्चक्खाणे पं。तं०-मणसा वेगे पच्चक्खाति वयसा वेगे पच्चक्खाति, अहवा पच्चक्खाणे दुविहे पं० तं०- दीहं वेगे अद्धं पच्चक्खाति रहस्सं वेगे अद्धं पच्चक्खाति । ६२ । दोहिं ठाणेहि संपन्ने अणगारे अणाइयं अणवयग्गं दीहमद्धं चाउरंतसंसारकंतारं वीतिवतेज्जा, तंजहा विजाए चेव चरणेणं चेव । ६३ । दो ठाणाई अपरियाणित्ता आया णो केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं० - आरंभे चेव परिग्गहे चेव १, दो ठाणाई अपरियादित्ता आया णो केवलं बोधिं बुज्झेजा तं०- आरंभे चेव परिग्गहे चेव २, दो ठाणाई अपरियाइत्ता आया नो केवलं मुंडे भवित्ता आगाराओ अणगारिय पव्वइज्जा, तं०- आरंभे चेव परिग्गहे चेव ३, एवं णो केवलं बंभचेरवासमावसेज्जा ४, णो केवलेणं संजमेणं संजमेज्जा ५, नो केवलेणं संवरेणं संवरेज्जा ६, नो केवलमाभिणिबोहियणाणं उप्पाडेज्जा ७, एवं सुयनाणं ८ ओहिनाणं ९ मणपज्जवनाणं १० केवलनाणं ११ | १६४ । दो ठाणाई परियादित्ता आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं०- आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेज्जा । ६५ । दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तं०-सोच्च च्चेव अभिसमेच्च च्चेव जाव केवलनाणं उप्पाडेजा ६६ । दो समाओ पन्नत्ताओ, तं०-ओसप्पिणी सभा चेव उस्सप्पिणी समा चेव । ६७ । दुविहे उम्मार पं०, तं० - जक्खावेसे चेव
॥ श्रीस्थानाङ्ग सूत्रं ॥
पू. सागरजी म. संशोधित
७
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal