________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
धायइसंडे दीवे पुरच्छिमद्धेणं मंदरस्सपव्वयस्स पुरच्छिमेणं सीताते महाणतीते उत्तरेण पंच वक्खारपव्वता पं००-मालवंते एवं जथा// जंबुद्दीवे तथा जाव पुक्खरवरदीवड्ढपच्चत्थिमद्धे वक्खारा दहा य उच्चत्तं भाणियव्वं ।समयक्खेत्ते णं पंच भरहाई पंच एरवताई एवं जधा चउट्ठाणे बितीयउद्देसे तहा एत्थवि भाणियव्वं जाव पंच मंदरा पंच मंदरचूलिताओ, णवरं उसुयाराणस्थि । ४३४ । उसभे गं अहा कोसलिए पंच घणुसताई उड्ढेउच्चत्तेणं होत्था १ भरहे णं राया चाउरंतचक्कवट्टी पंच घणुसयाई उड्ढंउच्चत्तेणं हुत्था २ बाहुबली मणगारे एवं चेव ३ बंभीणामज्जा एवं चेव ४ एवं सुंदरीवि५ । ४३५ । पंचहिं ठाणेहिं सुत्ते विबुझेजा० ०- सद्देणं फासेणं भोयणपरिणामेणं णिहक्खएणं सुविणदसणेणं ४३६१ पंचहिं ठाणेहिं समणे णिग्गथे णिगंथिं गिण्हमाणे वा अवलंबमाणे वा णातिकमति, तं० -निग्गंथिं च णं अनयरे पसुजातिए वा पक्खिजातिए वा ओहातेजा तत्थ णिग्गंथे णिग्गंथिं गिण्हमाणे वा अवलंबमाणे वा नातिकमति१णिग्गंथेणिग्गंथिं दुग्गंसिवा विसमंसिवा पक्खलमाणिंवा पवडमाणिवा गिण्हमाणे वा अवलंबमाणे वा णातिकमति २ णिग्गंथे णिग्गंथिं सेतसि वा पंकसि वा पणगंसि वा उदगंसि वा उकसमाणी वा उवुज्झमाणी वा गिण्हमाणे वा अवलंबमाणे वा णातिकमति ३ निग्गंथे निगथिं नावं आरुभमाणे वा ओरोहमाणे वा जातिकमति ४ खेत्तइत्तं दित्तइत्तं जक्खाइ8 उभ्मायपत्तं उवसम्गपत्तंसाहिगरणंसपायच्छित्तंजाव भत्तपाणपडियातिक्खियं अटुजायं वा निग्गंथे निग्गंथिं गेण्हमाणे वा अवलंबमाणे वा णातिकमति ५ । ४३७ । आयरियउवज्झायस्सणं गणंसि पंच अतिसेसा पं०० -आयरियउवज्झाए अंतो उवस्सगस्स पाए | ॥श्रीस्थानाङ्ग सूत्र ॥1
पू. सागरजी म. संशोधित
For Private And Personal