________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
| चत्तारि कप्पा अद्धचंदसंगणसंठिया पं० नं० - सोहम्मे ईसाणे सणकुमारे माहिंदे, मज्झिल्ला चत्तारि कप्पा पडिपुन्नचंदसंठगणसंठिया पं०नं० - बंभलोगे लंतते महासुक्के सहस्सारे, उवरिल्ला चत्तारि कप्पा अद्धचंदसंवाणसंठिता पं०त० - आणते पाणते आरणे अच्चुते १३८३ । चत्तारि समुद्दा पत्तेयरसा पं०त० -लवणे (लवणोदे पा० ) वरुणोदे खीरोदे घतोदे । ३८४ । चत्तारि आवत्ता पं०तं० खरावत्ते उन्नतावत्ते गूढावत्ते आमिसावत्ते, एवामेव चत्तारि कसाया पं०नं० - खरावत्तसमाणे कोहे उन्नतावत्तसमाणे माणे गूढावत्तसमाणा माता आमिसावत्तसमाणे लोभे, खरावत्तसमाणं कोहं अणुपविट्टे जीवे कालं करेति णेरइएस उववज्जति, उन्नतावत्तसमाणं माणं एवं | चेव गूढावत्तसमाणं मातमेवं चेव आमिसावत्तसमाणं लोभमणुपविट्टे जीवे कालं करेति नेरइएस उववज्जेति । ३८५ । अणुराहानक्खत्ते चउत्तारे पं० पुव्वासाढे एवं चैव उत्तरासाढे एवं चेव । ३८६ | जीवाणं चउठाणनिव्वत्तिते पोग्गले पावकम्मत्ताते चिणिंसु वा चिणंति वा चिणिस्संति वा (नं० - ) नेरतियनिव्वत्तिते तिरिक्खजोणितनिव्वत्तिते मणुस्स० देवनिव्वत्तिते, एवं उवचिणिंसु वा उवचिणंति वा उवचिणिस्संति वा, एवं चिय उवचिय बंध उदीर वेत तह निज्जरे चेव । ३८७ । चउपदेसिया खंधा अनंता पन्नत्ता चउपदेसोगाढा पोग्गला अनंता० चउसमयठितिया पोग्गला अणंता० चउगुणकालगा पोग्गला अणंता० जाव चउगुणलुक्खा पोग्गला अनंता पण्णत्ता । ३८८ ३ ०४ चत्तुः- स्थानकाध्ययनम् ४ ॥
पंच महव्वया पं०० -सव्वातो पाणातिवायाओ वेरमणं जाव सव्वातो परिग्गहातो वेरमणं, पंचाणुव्वता पं०त० -थूलातो
॥ श्रीस्थानाङ्ग सूत्रं ॥
११५
पू. सागरजी म. संशोधित
For Private And Personal