________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalashsagarsuri Gyanmardir
सोक्खातो अववरोवेत्ता भवइ,एवं चेव ४, बेइंदिया णंजीवा समारभमाणस्स चउविधे असंजमे कज्जति, तं०-जिब्भामयातो सोक्खाओ। ववरोवित्ता भवति, जिब्भामतेणं दुक्खेणं संजोगिता भवति, फासामयातोसोक्खाओ ववरोवेत्ता भवइ ३६८सभ्भद्दिहिताणंणेरइयाणं चत्तारि किरियाओ पं०० - आरंभिता परिग्गहिता मातावत्तिया अपच्चक्खाणकिरिया, सम्मदिहिताणमसुरकुमाराणं चत्तारि किरियाओ पं०० -एवं चेव, एवं विगलिंदियवजं जाव वेमाणियाणं ३६९। चहिं ठाणेहिं संते गुणे नासेजा, तं० -कोहेणं पडिनिवेसेणं अक्यण्णुयाए मिच्छत्ताभिनिवेसेणं, चउहिं ठाणेहिं संते (असंते पा०) गुणे दीवेज्जा तंजहा अब्भासवत्तितं परच्छंदाणुवत्तितं जहे। कतपडिकतितेवा, ३७०॥णेरइयाणं चाहिं ठाणेहिं सरीरुप्पत्ती सिता तंजहा कोहेणंमाणेणंमायाए लोभेणं, एवं जाव वेभाणियाणं, णेरइयाणं चाहिं ठाणेहिं निव्वत्तिते सरीरे पं०० -कोहनिव्वत्तिए जाव लोभणिव्वत्तिए एवं जाव वेमाणियाणं । ३७१। चत्तारि धम्मदारा पन्नत्ता, तंजहा खंती मुत्ती अज्जवे मद्दवे । ३७२। चाहिं ठाणेहिं जीवा रतियत्ताए कम्म परेंति, तंजहा महारंभताते महापरिम्गहयाते पंचिंदियवहेणं कुणिमाहारेणं १ चाहिं ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्पगरेंति०० -माइल्लताते णियडिल्लताते अलियवयणेणं कूडतुलकूडमाणेणं २ चाहिं ठाणेहिं जीवामणुस्सत्ताते कम्मं पगरेंति, तं० -पगतिभहताते पगतिविणीययाए साणुक्कोसयाते अमच्छस्तिाते ३ चाहिं ठाणेहिं जीवा देवाउयत्ताए कम्मंपगरेंति, तं० -सरागसंजमेणं संजमासंजमेणंबालतवोकम्मेणं अकाभणिजाए ४ । ३७३ ।चविहे वजे पं०२० - तते वितते घणे झुसिरे १ चविहे नट्टे पं०० -अंचिए रिभिए आरभडे भसोले २ चविहे गेए ॥ ॥ श्रीस्थानाङ्ग सूत्र ।
| पू. सागरजी म. संशोधित
For Private And Personal