SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandit ||भित्रे जनरिए परिस्साई अपरिस्साई, एवामेव चविहे चरित्ते पं०० - भिन्ने जाव अपरिस्साई, चत्तारि कुंभा पं०२० -महकुंभे नामं|| | एगेमहुष्पिहाणे महुकुंभेणाभंएगे विसपिहाणे विसकुंभे नामंएगेमहुपिहाणे विसकुंभेणाममेगे विसपिहाणे एवामेव चत्तारि पुरिसजाया| ५०० -महुकुंभे नाम एगे मधुपिहाणे० ४ - हिययमपावमक्लुसंजीहाऽवियमहरभासिणी निच्चं जंमि पुरिसंमि विज्जति से मधुकुंभे मधुपिहाणे ॥ २५ ॥हिययमपावमकलुसंजीहाविय कडुयभासिणी निच्चं । जंमि पुरिसंमि विज्जति से मधुकुंभे विसपिहाणे ॥२६॥ जं हियथं कलुसमयं जीहाऽविय मधुरभासिणी निच्छं। जंमि पुरिसंमि विज्जति से विसकुंभे महुपिहाणे ॥२७॥जं हिययं कलुसमयं| जीहाऽवि कडुयभासिणी निच्छं। जंमि पुरिसंमि विज्जति से विसकुंभे विसपिहाणे ॥ २८ ॥३६० । चव्विहा उवसम्गा पं०० - दिव्वा माणुस्सा तिरिक्खजोणिया आयसंचेणीया १, दिव्वा उवसम्गा चव्विहा पं०० - हासा ओसा वीभसा पुढोविमाता २, माणुस्सा उसग्गा चउविधा पं०० - हासा पओसा वीमंसा कुसीलपडिसेवणया ३, तिरिक्खजोणिया उवसग्गा चउव्विहा पं०० - भता पदोसा आहारहेउं अवच्चलेणसारक्खणया ४, आतसंचेयणिज्जा उवसग्गा चव्विहा पं०० घट्टणता पवडणता थंभणता लेसणता ५। ३६१ ।चविहे कम्मे पं०२० - सुभे नामभेगे सुभे सुभे नामभेगे असुभे असुभे नाम० ४,१ चविहे कम्मे पं०० - सुभे नाममेगे सुभविभागे सुभे णाममेगे असुभविवागे असुभे नामभेगे सुभविवागे असुभे नामभेगे असुभविवागे ४, २, चविहे कम्मे पं०० - पगडीकम्मे ठितीकम्मे अणुभावकम्मे पदेसकम्मे ४,३। ३६२१चबिहे संधे पं०० -समणा समणीओ सावंगा सावियाओ३६३ ॥ श्रीस्थानाङ्ग सूत्र॥ पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy