SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir विजोयावइत्ता, एवामेव चत्तारि हया पं०२० -जुत्ते णामं एगे जुत्ते जुत्ते णाममेगे अजुत्ते० ४, एवामेव चत्तारि पुरिसजाया पं०२० -जुत्ते| णाममेगे जुत्ते० ४ एवं जुत्तपरिणते जुत्तरूवे जुत्तसोभे सव्वेसिं पडिवक्खो पुरिसंजाता । चत्तारि गया पं००-जुत्ते यामभेगे जुत्ते० ४, एवामेव चत्तारि पुरिसजाया पं०० -जुत्ते णाममेगे जुत्ते ४, एवं जहा हयाणं तहा गयाणऽविभाणियव्यं, पडिवक्खा तहेव पुरिसजाया। चत्तारि जुग्गारिता पं०२० -पंथजाती णाममेगे णो उम्पहजाती उपथजाती णाममेगे णो पंथजाती एगे पंथजातीऽवि उप्पहजातीऽविएगे णो पंथजाती णो उपहजाती, एवामेव चत्तारि पुरिसजाया। चत्तारि पुष्फा पं०२० -रूवसंपन्ने नाममेगे णो गंधसंपन्ने गंधसंपन्ने णाममेगे नो रूवसंपन्ने एगे रूवसंपन्नेवि गंधसंपन्नेऽवि एगे णो रूवसंपन्ने णो गंधसंपन्ने, एवामेव चत्तारि पुरिसजाता पं०२०रूवसंपन्ने णाममेगे णो सीलसंपन्न०४,चत्तारि परिसजाया पंतं.- जातिसंपन्ने नाममेगे नो कलसंपन्ने०४,१चत्तारि परिसजाया पं०० -जातिसंपण्णे नामं एगेणो बलसंपन्ने बलसंपन्ने नाम एगेणो जातिसंपन्ने० ४, २, एवं जातीते रूवेण चत्तारि आलावा ३, एवं जातीते सुएण ४, ४, एवं जातीते सीलेण ४, ५, एवं जातीते चरित्तेण ४, ६, एवं कुलेण बलेण ४,७, एवं कुलेणरूवेण ४,८, कुलेण सुतेण ४, ९, कुलेण सीलेण ४, १०, कुलेण चरित्तेण ४, ११, चत्तारि पुरिसजाता पं०२० -बलसंपण्णे नामभेगे णो रूवसंपन्ने० ४,१२, एवं बलेण सुतेण ४,१३, एवं बलेण सीलेण ४,१४, एवं बलेण चरित्तेण ४,१५, चत्तारि पुरिसजाया पं०२०रूवसंपन्ने नाममेगे णो सुयसंपण्णे०४, १६, एवं रूवेण सीलेण ४, १७ रूवेण चरित्तेण ४, १८, चत्तारि पुरिसजाता पं००॥ ॥ श्रीस्थानाङ्ग सूत्र । पू. सागरजी म. संशोधित For Private And Personal
SR No.021003
Book TitleAgam 03 Ang 03 Sthanang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages221
LanguageSanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy