________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
णुगामियंतिबेमि । २१९१ अ०८ ३०६ ॥
जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए फासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अनतरे विरूवरूवे फासे अहिया सित्तए, हिरिपडिच्छायणं चऽहं नो पचाएमि अहिआसित्तए एवं से कथ्येइ कडिबंधणं धारित्तए १२२० अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति तेउफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ अचेले लापवियं आगममाणे जाव समभिजाणिया । २२१। जस्म णं भिक्खुस्स एवं भवइ अहं च खलु अत्रेसिं भिक्खूणं असणं वा ४ आहढ दलइस्सामि आहेड च नो साइजिस्सामि २ जस्सणं भिक्षुस्स एवं भवइ-अहं च खलु० असणं वा ४ आहटु नो दलइस्सामि आहडं च साइज्जिस्सामि ३ जस्स गंभिक्खुस्स एवं भवः अहं च खलु अत्रेसिं भिक्खूणं असणं वा ४ आहटु नो दलइस्सामि आहडं च नो साइज्जिस्सामि ४, अहं च खलु तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा ४ अभिकङ्ख साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिज्जेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकळे साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि लाधवियं आगममाणे जाव सम्मत्तमेव समभिजाणिया।२२२॥ जस्सणं भिक्खुस्स एवं भवइ से गिलामि खलु अहं इमम्मि समए इमं सरीरगं अणपुव्वेण परिवहित्तए से अणुपुव्वेणं आहारं संवट्टिज्जा २ कसाए पयणुए किच्चा समाहियच्चे फलगायट्ठी उद्वाय भिक्खू ॥श्रीआचाराङ्ग सूत्र
| पू. सागरजी म. संशोधित
For Private And Personal Use Only