________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अणुग्गहियंसि एतावताअणुग्गहणसीले अदिनं ओगिहिज्जा, निग्गंथेणं उगह उग्गहियंसि एतावतावउग्गहणसीलए (प्र० सिय)त्ति तच्चा भावणा ३ । अहावरा चउत्था भावणा निग्गंथे णं उग्गहंसि उग्गहियंसि अभिक्खणं २ उगहणसीलए सिया, केवली बूया निग्गंथेणं उगहंसि० अभिक्खणं २ अणुग्गहणसीले अदिन्नं गिहिज्जा, निग्गंथे उग्गहंसि उग्गहियंसि अभिक्खणं २ उगहणसीलएत्ति चउत्था भावणा ४ । अहावरा पंचमा भावणा अणुवीइमिउग्गहजाई से निग्गंथे साहम्मिएसु, नो अणणुवीइमिउगह जाई, केवली बूया अणणुवीइ मिउगहजाई से निग्गंथे साहम्मिएसु अदिनं उग्गिहिना, अणुवीइमिउगहजाई से निग्गंथे साहम्मिएसु नो अणणुवीइमिउग्गहजाती, इइ पंचमा भावणा ५, एतावया तच्चे महव्वए सम्मं जाव आणाए आराहिए यावि भवइ, तच्चं भंते ! महव्वयं० ॥अहावरं चउत्थं महव्वय पच्चक्खामि सव्वं मेहुणं, से दिव्वं वा माणुस्संवा तिरिक्खजोणियं वा नेव सयं मेहुणं गच्छेज्जा तं चेवं अदिनादाणवत्तव्वया भाणियव्वा जाव वोसिरामि, तस्सिमाओ पंच भावणाओ भवंति, तत्थिमा पढमा भावणा नो निग्गंथे| अभिक्खणं २ इत्थीणं कहं कहित्तए सिया, केवली बूया निगंथे णं अभिक्खणं २ इत्थीणं कहं कहेमाणे संतिभेया संतिविभंगा संतिकेवलिपनत्ताओ धम्माओ भंसिज्जा, नो निगंथे णं अभिक्खणं २ इत्थीणं कहं कहित्तए सियत्ति पढमा भावणा १ । अहावरा दुच्चा भावणा नो निग्गंथे इत्थीणं मणोहराई २ इंदियाई आलोइत्तए निझाइत्तए सिया, केवली बूया निग्गंथे णं इत्थीणं मणोहराई २ इंदियाई आलोएमाणे निझाएमाणे संतिभेया संतविभंगा जावधम्माओ भंसिज्जा, नो निग्गंते इत्थीणं मणोहराई २ इंदियाई आलोइत्तए ॥श्रीआचाराङ्ग सूत्र
|१२९]
पू. सागरजी म. संशोधित
For Private And Personal Use Only