________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तरखत्तियकुंडपुरसंनिवेसंसि नायाणं खत्तियाणं सिद्धत्थस्सखत्तियस्स कासवगुत्तस्स तिसलाए खत्तियाणीए वासिसगुत्ताए असुभाणं पुग्गलाणं अवहारं करित्ता सुभाणं पुग्गलाणं पक्खेवं करित्ता कुच्छिंसि गब्भं साहरइ, जेवि य से तिसलाए खत्तियाणीए कुच्छिंसि गब्भे तंपिय दाहिणमाहण कुंडपुरसंनिवेससि उस० को० देवा० जालंधरायणगुत्ताए कुच्छिांस गब्भंसाहरइ, समणे भगवं महावीरे तित्राणोवगए यावि होत्था साहरिजिस्सामित्ति जाणइ साहरिजमाणे न याणइ साहरिएमित्ति जाणइ समणाउसो। तेणं कालेणं तेणं समएणं तिसलाए खत्तियाणीए अहऽन्या क्याइ नवण्हं मासाणं बहुपडिपुत्राणं अद्धट्ठमाण राइंदियाणं वीइकंताणं जे से गिम्हाणं पढमे मासे दुच्चे पक्खे चित्तसुद्धे तस्स णं चित्तसुद्धस्स तेरसीपक्खेणं हत्थु० जोग० समणं भगवं महावीरं अरोग्गा अरोग्गं पसूया ।। जण्णं राई तिसला ख० समणं० महावीरं अरोया अरोयं पसूया तण्णं राइंभवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उम्पयंतेहि य (प्र० संपयंतेहि य) एगे महं दिव्वे देवुज्जोए देवसन्निवाए देवकहकहए उप्पिंजलगभूए यावि हुत्था । जपणं स्यणिं तिसला ख० समणं० पसूया तण्ण रयणिं बहवे देवा य देवीओ य एगं महं अभयवासंच १ गंधवासंच २ चुन्नवासंच ३ पुप्फवा० ४ हिरन्नवासं च ५ रयणवासंच ६ वासिंसु, जण रयणि तिसला ख० समण० पसूया तण रयणि भवणवइवाणमंतरजोइसियविभाणवासिणो देवा य देवीओ य सभणस्स भगवओ महावीरस्स सूइकमाई तित्थयराभिसेयं च करिसु, जओ णं पभिइ भगवं महावीरे तिसलाए ख० कुच्छिंसि गब्भं आगए (प्र० आहुए) तओणं पभिइ तं कुलं विपुलेणं हिरनेणं सुवन्नेणं ॥श्रीआचाराङ्ग सूत्र
पू. सागरजी म. संशोधित
For Private And Personal Use Only