________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केयइवणंसि वा अंबव० असोगव० नागव० पुन्नागव० चुल्लगव० अन्नयरेसु तह० पत्तोवेएस वा पुष्फोवेएस वा फलोवेएसु वा बीओवेएसु वा हरिवेएस वा नो ३० । ३८९ । से भि० सयपाययं वा परपाययं वा गहाय सेतमायाए एगंतमवक्कमे अणावायंसि असंलोयंसि | अप्पपाणंसि जाव मक्कडासंताणयंसि अहारामंसि वा उवस्सयंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, से तमायाए एगंतमवक्कमे | अणाबाहंसि जाव संताणयंसि अहारामंसि वा झामथंडिलंसि वा अन्नयरंसि वा तह० थंडिल्लंसि अचित्तंसि तओ संजयामेव उच्चारपासवणं वोसिरिज्जा, एयं खलु तस्स० सया जइज्जासित्तिबेमि । ३९० । उच्चारप्रश्रवणसमसमकं ३ (१०) ॥
से भि० मुइंगसद्दाणि वा नंदीस० झल्लरीस० अन्नयराणि वा तह० विरूवरूवाई सदाई वितताई कन्त्रसोयणपडियाए नो अभिसंधारिज्जा गमणाए । से भि० अहावेगइयाई सद्दाई सुणेइ, तं० वीणासद्दाणि वा विपंचीस० पीप्पी (बद्धी) सगस० तूणयसद्दा० वण (वीणि) यस० तुंबवीणियसद्दाणि ढंकुणसद्दाई अन्नयराई तह० विरूवरूवाई सद्दाई वितताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए ॥ से भि० अहावेगइयाई सद्दाई सुणेइ, तं० तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसद्दा० गोधियस० किरिकिरियास० अन्नयरा० तह० विरूव० सद्दाणि कण्ण० गमणाए । से भि० अहावेग० तं० संखसद्दाणि वा वेणु० वंसस० खरमुहिस० परिपिरियास० अन्नय० तह० विरूव० सद्दाई झुसिराई कन्र० । ३९१ । से भि० अहावेग० तं० वप्पाणि वा फलिहाणि वा जाव सराणि वा सागराणि वा सरसरपंतियाणि वा अन्न० तह० विरूव० सद्दाई कण्ण० ॥ से भि० अहावे० तं० कच्छाणि वा णूमाणि वा गहणाणि वा वणाणि
॥ श्रीआचाराङ्ग सूत्रं ॥
११२
पू. सागरजी म. संशोधित
For Private And Personal Use Only