SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ||आउसोत्ति वा २ दाहिसि मे इत्तो अन्यरं वत्थं ?, तहथ्य० वत्थं सयं वा० परो० फासुयं एस० लाभे० पडि०, दुच्चा पडिमा २ ।अहावरा तच्चा पडिमा से भिक्खू वा० से जं पुण० त० - अंतरिजं वा उत्तरिजं वा तहप्पगारं वत्थं सयं० पडि०, तच्चा पडिमा ३। अहावरा चउत्था पडिमा से० उझियधम्मियं वत्थं जाइजा जं चऽन्ने बहवे समण० वणीमगा नाव कंखति तहप्य० उज्झ्यि० वत्थं सयं० परो० फासुयं जाव ५०, चउत्था पडिमा ४॥इच्चेयाणं चउण्हं पडिमाणं जहा पिंडेसणाए । सिया णं एताए एसणाए एसमाणं परो वइज्जा आउसंतो समा ! इजाहि तमं मासेण वा दसराए वा पंचराएण वा सुते सुततरे वा तो ते वयं अन्नयरं वत्थं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुव्वामेव आलोइज्जा आउसोत्ति वा ! २ नो खलु मे कप्पइ एयप्पगारं संगारं पडिसुणित्तए, अभिकंखसि मे दाउं इयाणिमेव दलयाहि, सेणेवं वयंत परो वइज्जा आउ० स० ! अणुगच्छाहि तो ते वयं अन्न० वत्थं दाहा मो० से पुव्वामेव आलोइज्जा आउसोत्ति ! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए० से सेवं वयंत परोणेया वइज्जा आउसोत्ति वा भइणित्ति वा ! आहरेयं वत्थं समणस्स दाहामो, अवियाई व्यं पच्छावि अपणो सयट्ठाए पाणाई ४ समारंभ समुहिस्स जाव चेइस्सामो, एयप्पगारं निग्धोसं सुच्चा निसम्म तहप्यगारं वत्थं अफासुअंजाव नो पडिगाहिज्जा ॥ सिआ णं परो नेता वइज्जा आउसोति ! वा २ आहर एयं वत्थं सिणाणेण वा ४ आघंसित्ता वा ५० समणस्स णं दाहामो, एयप्पगारं निग्धोसं सुच्चा नि० से पुवामेव० आउ० भ० ! मा एयं तु वत्थं सिणाणेण वा जाव पधंसाहि वा, अभि. एमेव दल्याहि, से सेवं वयंतस्स परो सिणाणेण वा पधंसित्ता दलइज्जा तहप्प० वत्थं अफा० ॥श्रीआचाराङ्ग सूत्र॥ | पू. सागरजी म. संशोधित | For Private And Personal Use Only
SR No.021002
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Shwetambar
Original Sutra AuthorN/A
AuthorPurnachandrasagar
PublisherJainanand Pustakalay
Publication Year2005
Total Pages147
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy