________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
11६६४॥
वारो चसए, वाहा य वालुआ, वाणओ वलयआरे। गीवाइ वाहणा, वावडो कुडुम्बिम्मि, वामरी सीहे वारिज्जो वीवाहे, वासंदी वासुली अ कुन्दम्मि। वावय-वावणि-वासाणीओ आउत्त-छिद्द-रच्छासु ॥६६५ ॥ वाउल्लो पलविरए, वायारो सिसिरवायम्मि। वाणीरो जम्बू, वायाडो कीरे, किमिम्मि वाडिल्लो ॥६६६॥ वालप्पं विप्पं तह णङ्गले, वाविअं पसारिअए। गण्डयमिगम्मि वाडिम-विडोमिआ, वायणं च लाहणए ॥६६७ ।। वाडंतरा, कुडीरे, वामणिआ दिग्घकट्ठवाडीए। वावडयं वोच्चत्थं विवरीअरयम्मि णिटुिं
॥६६८॥ तुरयम्मि वासवारो, सिरिआहरणम्मि वालवासो अ। वावोणयं विकिण्णे, णट्ठपडिग्गाहयम्मि वामणिओ ॥६६९ ॥ साणम्मि वासवालो, सुरणाहे वाणवालो अ। वारसिआ मल्ली, कणए वालंफोस-वालिआफोसा ॥६७० ॥ वाहगणो मंती, दुरडे वायडघडो, विसी सारी । विल्हं च धवलवण्णे, विपित्त-विहसिव्विआ विअसिअम्मि॥ ६७१ विच्छोहो विरहे, विरसं वरिसम्मि, विसढो अ णीराए । कमलासणो विसारी, विढणा पण्ही, चमूइ विसरो अ ॥६७२ ॥ विहई वुन्ताकीइ, विरूवे विक्खास-विरुअ-वेलुका । विलय-विओल-विहण्णा सूरत्थ-आविग्ग-पिंजणेसुं च ॥ ६७३ ।। विग्गोवो आउलया, विक्खण-वितता य कज्जम्मि। विसिणो अ रोमसे, फाडिए विरिकं च, पिञ्जिए विहयं ॥ ६७४ ॥
४०
For Private And Personal Use Only