________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अम्बाए मादलिआ, सिसिरसमीरम्मि माहिवाओ अ। माअलिआ माउच्छाइ, मारिलग्गा य कुच्छिइआ ॥५९३ ॥ मालाकुंकुम-माहारयणा वरघुसिण-वत्थेसु । मिरिआ कुडी, घणगणे मिहिआ, जे?म्मि मित्तिवओ ॥ ५९४ ॥ समकाले मीअं, घरवलए मुब्भो, मिगीइ मुंडा य । मुंडी णीरङ्गी, चुम्बणम्मि मुद्दी, मुणी अगत्थिदुमे ॥ ५९५॥ मुहलं मुहे, मुअंगी कीडी, हिक्काइ मुट्ठिक्का । मुसहं मणआकुलया मुहिअं एमेअकरणम्मि ॥ ५९६॥ मुक्कयं अण्णवहूवीवाहे, मुरिअं च तुडिअम्मि । मुरई असईइ, मुलासिओ फुलिङ्गे, मुआइणी डुम्बी ॥५९७ ॥ मुग्घुरुडो मुक्कुरुडो रासीइ, मुहत्थडी अ मुहवडणे । मुरुमुरिअं रणरणए भुमया मुहरोमराई अ
॥५९८॥ मूसा-मूसाआई लहुअदुवारम्मि, मूसरी भग्गे। पीणम्मि मूसलो, तह मूअल्लो मूअलो मूके
॥ ५९९ ॥ मेंठी मेण्ढी, मेली असंहई, वणिसहायए मेढो । हत्थिवए मेंठो, मेअर-मेअज्जा असहण-धण्णेसु ॥६००॥ मेडंभो मिगतन्तू, मेहच्छीरं च णीरम्मि। मोचं च अद्धजङ्घीइ, मोग्गरो चेअ मउलम्मि ॥६०१॥ सवचम्मि मोर-मोरत्तया, कसिणकण्णिआइ मोक्कणिआ । मसअ-उलूएसु मरो, मड्डा बलकार-आणासु ॥६०२॥ कण्ठे मुअम्मि अ मडो, लज्जा-दुक्खेसु मंतक्खं । सिङ्घल-मन्थाणेसुं मंदीरं, मम्मणो मयण-रोसा ॥६०३ ॥ तुमुल-मलिणेसु मइलो, सारसि-दूई-सहीसु अ मराली। 'मक्कोड'झुणी उण्णापिपीलिआ-जन्तगुम्फरासीसु ॥६०४ ॥
४००
For Private And Personal Use Only