SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाली गन्धोली काकली गोष्ठ्यजाजीन्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च। शृङ्गी कस्तूरी देहली मौर्व्यतिभ्यासन्दीक्षरेय्यः शष्कुली दद्र्पशूः ॥ ४९ ॥ कर्णान्दुकच्छू तनुरज्जुचञ्च स्नायुर्जुहू: सीमधुरौ स्फिगर्वाक् । द्वा?दिवौ स्रुक्त्वगृचः शरद्वाश्छदिर्दरत्पामदृषदृशो नौः ॥ ५० ॥ नलस्तुतत्तसंयुक्तररुयान्तं नपुंसकम्। वेध आदीन् विना सन्तं द्विस्वरं मन्नकर्त्तरि ॥५१॥ धनरत्ननभोऽनहषीकतमोघुसृणाङ्गणशुक्तशुभाम्बुरुहाम् । अघगूथजलांशुकदारुमनोबिलपिच्छधनुर्दलतालुहृदाम् ॥५२॥ हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम्। मरिचास्थिशिलाभवसृक्कयकृत्रलदान्तिकवल्कलसिध्मयुधाम् ॥ ५३॥ सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् । लवणव्यञ्जनफलप्रसूनद्रवतां सभित् ॥ ५४॥ पुरं सद्माङ्गयोश्छत्रशीर्षयोः पुण्डरीकके। मधु द्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे अयूपे दैवेऽकार्यादौ युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वाऽरिष्टमद्रुमपक्षिणोः ॥५६॥ धर्मं दानादिके तुल्यभागेऽर्द्धं ब्राह्मणं श्रुतौ। न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ खलं भुवि तथा लक्ष वेध्येऽह: सुदिनैकतः । भूमोऽसङ्ख्यात एकार्थे पथ: संख्याऽव्ययोत्तरः ॥ ५८ ॥ द्वन्द्वैकत्वाव्ययीभावौ क्रियाऽव्ययविशेषणे । कृत्याः क्तानाः खल् जिन् भावे आत्वात्त्वादिः समूहजः ॥ ५९॥ ॥ ५७॥ ३४१ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy