SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ १३६ ॥ ।। १३७॥ ।। १३८॥ ॥ १३९॥ ।। १४० ॥ ॥ १४१ ॥ निर्बन्धोऽभिनिवेश: स्यात् प्रवेशोऽन्तविगाहनम् । गतौ वीङ्खा विहारे-परिसर्पपरिक्रमाः। व्रज्याऽटाट्या पर्यटनं चर्या त्वीर्यापथस्थितिः । व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः व्यत्ययेऽथ स्फातिवृद्धौ प्रीणनेऽवनतर्पणे । परित्राणं तु पर्याप्तिहस्तधारणमित्यपि प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् । विशाय उपशायश्च पर्यायोऽनुक्रमः कमः परिपाट्यानुपूर्व्यावृदतिपातस्त्वतिक्रमः । उपात्ययः पर्ययश्च समौ संबाधसंकटौ कामं प्रकामं पर्याप्तं मिकामेष्टे यथेप्सिते । अत्यर्थे गाढमुद्गाढं बाढं तीव्र भृशं दृढम् अतिमात्रातिमर्यादनितान्तोत्कर्षनिर्भराः । भरैकान्तातिवेलातिशया जृम्भा तु जृम्भणम् आलिङ्गनं परिष्वङ्गः संश्लेष उपगृहनम् । अङ्कपाली परीरम्भः कोडीकृतिरथोत्सवे महः क्षणोद्धवोद्धर्षा मेलके संगसंगमौ । अनुग्रहोऽभ्युपपत्तिः समौ निरोधनिग्रही विघ्नेन्तरायप्रत्यूहव्यवायाः समये क्षणः । वेलावाराववसरः प्रस्तावः प्रक्रमोऽन्तरम् अभ्यादानमुपोद्घात आरम्भः प्रोपतः क्रमः । प्रत्युत्क्रमः प्रयोगः स्यादारोहणं त्वभिक्रमः आक्रमेऽधिक्रमक्रान्ती व्युत्क्रमस्तूत्क्रमोऽक्रमः । विप्रलम्भो विप्रयोगो वियोगो विरहः समाः ॥ १४२॥ ॥१४३॥ ॥ १४४॥ ॥ १४६॥ ॥ १४७॥ ૧૨૮ For Private And Personal Use Only
SR No.020965
Book TitleShastra Sandeshmala Part 24
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages438
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy