________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नहरोमाण अवुड्डी, अहोमुहा कंटया य तरुनमणं । सुरकोडिजहण्णेण वि, जिणंतिए इअ सुरेहिं कया ॥ २०० ॥ ते चउरो व अवाया-वगमाइसओ दुरंतघाइखया। नाणाइसओ पूआइसओ वयणस्सइसओ अ
॥ २०१॥ वयणगुणा सग सद्दे, अत्थे अडवीस मिलिअ पणतीसं। तेहिँ गुणेहिँ मणुण्णं, जिणाण वयणं कमेण इमं ॥२०२॥ वयणं सक्कारगभीर - घोसउवयारुदत्तयाजुत्तं । पडिनायकरं दक्खिण्ण - सहिअमुवणीअरायं च ॥२०३ ॥ सुमहत्थं अव्वाहय-मसंसयं तत्तनिट्ठिअं सिटुं। पच्छावुचियं पडिहयपरुत्तरं हिययपीइकरं
। २०४॥ अण्णुण्णसाभिकंखं, अभिजायं अइसिणिद्धमहुरं च । ससलाहापरनिंदा-वज्जिअमपइण्णपसरजुअं ॥ २०५ ॥ पयडक्खरपयवकं, सत्तपहाणं च कारगाइजुअं। ठविअविसेसमुआरं, अणेगजाई विचित्तं च
॥ २०६॥ परमम्मविब्भमाई-विलंबवुच्छेयखेअरहिअंच। अदुअं धम्मत्थजुयं, सलाहणिज्जं च चित्तकरं ॥२०७ ॥ किकिल्लि १ कुसुमवुट्ठी २, दिव्वज्झुणि ३ चामरा ४ ऽऽसणाइं च ५ । भावलय ६ भेरि ७ छत्तं ८, जिणाण इअ पाडिहेराई ८ ॥२०८ ॥ तेवीसाए पढमे, बीए वीरस्स पुण समोसरणे। संघो पढमगणहरो, सुअं च तित्थं समुप्पण्णं ॥ २०९ ॥ इगतित्था जा तित्थं, बीअस्सुप्पज्जए अ ता नेयो। पुव्विल्लतित्थकालो, दुसमंतं पुण चरमतित्थं
॥ २१० ॥ केवलिकालेण जुओ, इगस्स बीयस्स तेण पुण हीणो। अंतरकालो नेओ, जिणाण तित्थस्स कालो वि ॥ २११ ॥
॥ २०
35e
For Private And Personal Use Only