________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सम्मामिच्छत्तं पुण, पक्खिप्पर, सम्ममिच्छठाणम्मि । अणुपुव्वीओ फिट्टेति जेण न हुं अंतरा गच्छे सम्मत्तं पक्खिप्पर, सम्मद्दिद्विम्मि जेण तस्सुदओ । अणुपुव्वीण वि एवं तेणं ताओ वि खिप्पंति आहारदुगं खिप्पइ, पमत्तविरयम्मि जेण तस्सुदओ । तित्थयरं केवलिणो उदीरणा होइ एमेव नवरं पमत्तविरए, पयडीओ तिण्णि चेव खिप्पंति । केवलिउदया घित्तुं तम्मि य ताओऽवि वक्कंति मीसं उदय मीसे, सम्मत्तं चउसु अविरयाईसु । आहारं च पमत्ते, जोगिजिणिदम्मि तित्थयरं सत्तरसुत्तरमेगुत्तरं च चहत्तरी य सगसयरी | सत्तट्ठी तिगसट्ठी, उणसट्ठी अट्ठवण्णा य निद्ददुगे छप्पण्णा, छव्वीसा नामतीसविरयम्मि | हासरइभयदुगंछाविरमे बावीसऽपुव्वम्मि पुंवेयकोहमाइसु, अबज्झमाणेसु पंच ठाणाई । बायरसुहुमे सत्तरपगईओ सायमियरेसु
Acharya Shri Kailassagarsuri Gyanmandir
सत्तरसं एक्कारं, सयमेगं चउर्हि संजुयं सम्मे । सत्तासी एक्कासी छसत्तरि बिसत्तरि छसट्ठी सट्ठी उणसट्ठी विय, सगवण्ण बियाल बारसं उदए । मिच्छाई जा पमत्तो, उईरणा उदयसरिसाओ
तेहत्तर गुणहत्तरि, तेवट्ठी सत्तवण्ण छप्पण्णा । चउपण्णा इगुयाला, अपमत्ताओ उईरणया जाव पत्तो, सत्तट्टउईरगो वेयआउवज्जाणं । सुमो मोहेण य जाव खीणतप्परउ नामगोयाणं
૧૯
For Private And Personal Use Only
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२ ॥
॥ १३ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २० ॥