________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ७८ ॥
॥ ८० ॥
॥ ८१ ॥
पढमकसायचउक्कं, इत्तो मिच्छत्तमीससम्मत्तं । अविरयसम्मे देसे, पमत्ति अपमत्ति खीअंति अणिअट्टिबायरे थीण-गिद्धितिगनिरय तिरिअनामाओ। संखिज्जइमे सेसे, तप्पाउग्गाओ खीअंति
॥ ७९ ॥ इत्तो हणइ कसाय-टुगंपि पच्छा नपुंसगं इत्थी । तो नोकसायछक्कं छुहइ संजलणकोहम्मि पुरिसं कोहे कोहं, माणे माणं च छुहइ मायाए । मायं च छुहइ लोहे, लोहं सुहमंपि तो हणइ खीणकसायदुचरिमे, निदं पयलं च हणइ छउमत्थो । आवरणमंतराए, छउमत्थो चरममयम्मि देवगइसहगयाओ, दुचरमसमयभविअम्मि खीअंति । सविवागेअरनामा, नीआगो पि तत्थेव
॥ ८३ ॥ अण्णयर वेयणीअं मणुआउअमुच्चगोअ नवनामे । वेएइ अजोगिजिणो, उक्कोसजहण्णमिक्कारा
॥ ८४ ।। मणुअगइजाइतसबायरं च, पज्जत्तसुभग माइज्जं । जसकित्ती तित्थयरं नामस्स हवंति नव एआ
।। ८५ ॥ तच्वाणुपुव्विसहिआ, तेरस भवसिद्धिअस्स चरमम्मि । संतंसगमुक्कोसं, जहण्णयं बारस हवंति
॥८६॥ मणुअगइसहगयाओ, भवखित्तविवागजिअविवागाओ। वेअणिअण्णयरुच्चं, चरमसमयम्मि खीअंति
॥ ८७॥ अह सुइअसयल जगसिहर - मरुअ निरुवम सहावसिद्धिसुहं । अणिहणमव्वाबाहं, तिरयणसारं अणुहवंति
॥८८॥ दुरहिगम-निउण-परमत्थ-रुइरबहुभंगदिट्ठिवायाओ। अत्था अणुसरिअव्वा, बंधोदयसंतकम्माणं
॥८९ ॥
૧૦.
For Private And Personal Use Only