________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रज्जुग्गाहणे य विस भक्खणे य, जलजलण पवेसतिण्हछुहदुहिओ। गिरिसिरपडणाउ मया, ऽसुहभावा हुंति वंतरिया ॥२५०॥ उववाओ तावसाणं, उक्कोसेणं तु जाव जोइसिया।। जावं ति बंभलोगो, चरगपरिव्वायग उववाओ ॥२५१॥ पंचिंदिय तिरियाणं, उववाओ उक्कोसओ सहस्सारे। उववाओ सावयाणं, उक्कोसेण च्चुओ जाव || २५२ ॥ जे दंसणवावण्णा, लिंगरगहणं करंति सामण्णे । तेसि पि य उववाओ, उक्कोसा जाव गेविज्जे ॥ २५३ ॥ उववाओ एएसि, उक्कोसा होइ जाव गेविज्जा। उक्कोसेण नवेणं, नियमा निग्गंथरूवेणं
॥ २५४॥ पयमक्खरं पि एगं, जो न रोचेइ सुत्तनिर्दुि । सेसं रोयंतो वि हु, मिच्छद्दिट्ठी मुणेयव्वो
॥ २५५ ॥ सुत्तं गणहररइयं, तहेव पत्तेयबुद्धरइयं च । सुअकेवलिणा रइयं, अभिण्णदसपुविणा रइयं ॥२५६ ।। उववाओ लंतगम्मि, चउदसपुव्विस्स होइ उ जहण्णो । उक्कोसो सव्वट्ठे, सिद्धिगमो वा अकम्मस्स
॥ २५७ ॥ छउमत्थसंजयाणं, उववाउक्कोसओ उ सव्वढे । भवणवणजोइ वेमाणियाण एसो कमो भणिओ ॥ २५८ ॥ अविराहियसामण्णस्स, साहुणो सावयस्स व जहण्णो। सोहम्मे उववाओ, भणिओ तेलुक्कदंसीहि । ॥ २५९ ॥ सेसाण तावसाईण, जहण्णओ वंतरेसु उववाओ। भणिओ य जिणेहिं सो पुण, नियकिरियठियाण विण्णेओ ॥२६० ॥ वज्जरिसहनारायं, पढमं बीयं च रिसहनारायं । नारायमद्धनारायं, कीलिया तह य छेवटुं
॥ २६१ ॥
૨૧૮
For Private And Personal Use Only