________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४॥
॥ ३५ ॥
॥ ३६॥
॥ ३७॥
॥३८॥
सच्चित्तगं तु दव्वं पक्कासण-हाण-पिवण-तंबोलं । राईभोयणबंभं पाणस्स य संवरं वियडे वियडे अणत्थविसयं तिल्लाईणं पमाणकरणं तु । पाओवएसं च तहा कंदप्पाई अवज्झाणं सामाइयफुसणाई दुप्पणिहाणाइ छिण्णणाईयं । दंडगचालणमविहाणकरणं सव्वं च आलोए देसावगासियम्मी पुढविक्कायाइ संवरं न करे। जयणाइ चीरधुवणे वितहायरणे य अइयारो पोसहकरणे थंडिल्ल वितहकरणं च अविहिसुयणं च । बंभे य भत्तविसए देसे सव्वे य पत्थणया अतिहिविभागो य कओ असुद्धभत्तेण साहुवग्गम्मि । सद्दहणं चिय न कयं सद्दहण-परूवणावि तहा साहू साहुणिवग्गो गिलाणओसहनिरूवणं न कयं । तित्थयराणं भवणे अपमज्जणमाइ जं च कयं तवसंजमजुत्ताणं किच्चं उववूहणाइ जं न कयं । दोसुब्भावण मच्छर तं पिय सव्वं समालोए तह अण्णधम्मियाणं तेसि देवाण धम्मबुद्धीए । आरंभे य अजयणा धम्मस्स य दूसणा जाओ पायच्छित्तस्स ठाणाई संखाइयाई गोयमा । अणालोयंतो हु इक्किकं ससल्लं मरणं मरे आलोयणं अदाउं सइ अण्णम्मि य तहप्पणो दाउं। जे वि य करिति सोहिं ते वि ससल्ला मुणेयव्वा चाउम्मासिय वरिसे दायव्वालोयणा व चउकण्णा । संवेगभाविएणं सव्वं विहिणा कहेयव्वं
॥ ३९॥
॥ ४०॥
॥४१॥
॥ ४२ ॥
॥४३॥
॥ ४४ ॥
For Private And Personal Use Only