________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥४४॥
।। ४६ ॥
संतगुणछायणा खलु परपरिवाओ अ होइ अलिअंच। धम्मे य अबहुमाणो साहुपउसे य संसारो
॥४१॥ जइ संपुण्णं एअं हविज्ज सिद्धी विना न वुच्छिज्जा। एअंपि नो मुणिज्जइ अहो महामोहमाहप्पं
॥ ४२ ॥ देवगुरुधम्मकिरिअं पुव्वं जुत्तो विआणिउं ते वि। हीलिज्जति जइणो हीही अकयनु(ण्णु)ओ लोगो ॥४३ ॥ इय नरवर ! किब्विर-मबुहजीवदुव्विलसिअंनिसामिहिसि । साहूहि तो वि अपरो मोक्खावाओ धुवं नस्थि आगमतत्तं च नरिंद ! मुणेसु गयरागदोसमोहाणं । एगंतपरहिआणं जिणाण वयणं हिअं अमिअं
॥४५॥ दिटुंतजुत्तिहेऊ गंभीरमणेगभंगनयनिउणं ।
आईमज्झवसाणे सुदूरपरिचत्तवभिचारं सिवपहरयणपईवं च कुमयपवणप्पणोल्लणासझं । सज्झंव बहुविहाई सयतारतारानिवहजणणं इय देवम्मि गुरुम्मि अ आगमविसए य जायबोहस्स। संकाइदोसरहिआ पडिवत्ती होइ सम्मत्तं
।। ४८॥ एयम्मि पावियम्मि नत्थि तयं जं न पावियं होइ । एयं मूलाउच्चिअमहल्लकल्लाणवल्लीओ
॥४९॥ अह नयणदत्तनरवइ-सुएहि संजायपरमतोसेहिं । भणियं भयवं ! साहुप्प-सायओ पत्तरिद्धीणं
॥ ५० ॥ अम्हाणं पि हु पुरओ को एसो साहु दूसणं कुणइ । अहवा होअव्वं एत्थ पुव्वदुच्चरिअदोसेणं
॥५१॥ ता भयवं ! साहह को पुण एस पुव्वे भवम्मि हुँतोत्ति । मुणिवइणा जंपिअमेगमणसा भो ! निसामेह
॥५२॥
॥ ४७॥
Sto
For Private And Personal Use Only