________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
शब्दो नादः ध्वनिर्ध्वानं निर्घोषो निस्वनः स्वनः । निहाद आवो रावो, निनादो निनदोऽपि च प्रतिनादः प्रतिशब्दः, प्रतिध्वनिः प्रतिश्रुतिः | निदानं कारणं हेतुः कृत्यमर्थः प्रयोजनम् दैवज्ञो गणको ज्ञानी, मौहूर्तिको निमित्तवित् । सांवत्सरो ज्योतिषिको, ज्योतिर्वित् प्रश्नविच्च सः चिकित्सको भिषग्वैद्योऽगदङ्कारश्च रोगहत् । चिकित्सितज्ञो दोषज्ञ, आयुर्वेदस्तु वैद्यकम् ऋग्वेदश्च यजुर्वेदः, सामवेदोऽप्यथर्वणः । शिक्षा कल्पं व्याकरणं, छन्दो ज्योतिर्निरुक्तयः षडङ्गी वेदाश्चत्वारो, मीमांसान्वीक्षिकी तथा । धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश
देवालयो देवगृहं, चैत्यमायतनं मठः । बिम्बं मूर्तिः प्रतिमा च, महः पर्व महोत्सवः जैना मीमांसका बौद्धाः, शैवा वैशेषिका अपि । नैयायिकाश्च मुख्यानि, दर्शनानीह सन्ति षट् मोक्षोऽपवर्गो निर्वाणं, मुक्तिर्निः श्रेयसं शिवः । महोदयोऽमृतं सिद्धिः, कैवल्यमपुनर्भवः
Acharya Shri Kailassagarsuri Gyanmandir
कुशलं मङ्गलं मद्रं, कल्याणं भावुकं शुभम् । क्षेमं भव्यं शिवं श्रेयः, शस्तं स्वः श्रेयसं स्मृतम् स्वागतं स्वस्ति भद्रं च, स्वास्थ्यं वार्तमनामयम् । सदा ददातु सानन्दं, चिदानन्दो जगत्प्रभुः
354
For Private And Personal Use Only
॥ ३२७ ॥
॥ ३२८ ॥
॥ ३२९ ॥
॥ ३३० ॥
।। ३३१ ।।
।। ३३२ ॥
॥ ३३३ ॥
॥ ३३४ ॥
॥ ३३५ ॥
॥ ३३६ ॥
॥ ३३७ ॥