________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नीरंगी अंगुट्ठी, आहरणं - भूसणं अलंकारो । विण्णासो विच्छित्ती, कण्णायंसो य तलवत्तं
तलिमं तप्पं सयणं, च अंगराओ विलेवणं चच्चा । बाउली पुत्तलिआ, विवणी तह आवणो हट्टो छत्ताइं आवत्ताई, हंसयं नेउरं च मंजीरं । भद्दासणाई सीहासणाई, उवहाणं ऊसीसं वायायणो गवक्खो, अदाओ दप्पणो य आयरिसो । वेरुलिओ वेडुज्जो, कलहोअं रुप्पयं रययं सोवीरं आरनालं, नेहो पिम्मं रसो य अणुराओ । पीढं विट्ठरं आसणं, अहिरोहणिआ य निस्सेणी सीरं हलं च नंगलं, आउहं अत्थं च पहरणं होई । माढी कवयं उरत्थयं, असिमुट्ठी पालिआ य छरू चक्काई रहंगाई, सित्थं जीवा गुणो पडंचा य । तलिमं पठ्ठे च तलं, विवंचिआ वल्लई वीणा छीरं पयं च दुद्धं, सिसिरं दहिअं चिरड्डिहिल्लं च अज्जं सप्पिं च घयं, अमयं च सुहा य पीऊसं पारावओ कवोओ, चडओ घरघंटओ य कलर्विको । चिल्ला घारी सउणी, भिंगारी झिल्लिआ चीरी चक्कायओ रहंगो, कयवाओ कुक्कुडो य तंबसिहो । वरलाओ हंसीओ, कणइल्लो पुसओ कीरो
Acharya Shri Kailassagarsuri Gyanmandir
गहरी वओ अ गिद्धो, सारंगी चायओ च बप्पीहो । पिच्छाई पेहुणाई, नीडं निड्डुं कुलायं च कोलो किडी वराहो, भुल्लुंकि य भसुआ महासद्दा । कलह बालो हत्थी, करेणुआ गयवहू करिणी
३१०
For Private And Personal Use Only
॥ ११६ ॥
॥ ११७ ॥
॥ ११८ ॥
॥ ११९ ॥
॥ १२० ॥
॥ १२१ ॥
॥ १२२ ॥
॥ १२३ ॥
॥ १२४ ॥
।। १२५ ।।
॥ १२६ ॥
॥ १२७ ॥