________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १६८॥
॥ १६९ ॥
॥ १७० ॥
।। १७१ ॥
॥ १७२ ॥
|| १७३॥
मुग्धो मूढो जडोऽनेडो, मूको मूर्खश्च कद्वदः । स देवानांप्रियोऽप्राज्ञो, मन्दो धीनामवर्जितः शौण्डीरो गर्वितः स्तब्धो, मानी चाहयुरुद्धतः । उद्ग्रीव उद्धरो दृप्तो, नीचश्च पिशुनोऽधमः चौरैकागारिकस्तेना-स्तस्कर प्रतिरोधकः । निशाचरो गूढचरो, हारकः पारिपन्थिकः षष्टिक: कलम: शालि-वीहिः स्तम्बकरिस्तथा । प्रस्तरोपलपाषाण-दृषद्धातुशिलाघनाः तत्र जातमयो लोहं, शातकुम्भं नयेत् परम् । साधीयोऽत्यर्थमत्यन्तं, नितान्तं सुष्ठु वै भृशम् स्फुटं साधु खलु स्पष्टं, विशदं पुष्कलामलम् । चित्राश्चर्याद्भुतं नोद्यं, विस्मय: कौतुकोऽप्यहो क्षामं क्षान्तं कृशं क्षीणं, हीनं जीर्णं पुरातनम् । शीर्णावसानं न्यूनं च, धैर्य शौर्यं च पौरुषम् क्षिप्राऽऽशु मड्क्ष्वरं शीघ्रं, सहसा झटिति द्रुतम् । तूर्णं जवः स्यदो रहो, रयो वेगस्तरो लघु पाशनीतः सितो बद्धः, संधानीतो नियन्त्रितः । नियमितः शृङ्खलितः पिनद्धः पाशितो रिपुः कान्तं कमनं कनं च, कमनीयं मनोहरम् । अभिरामं रमणीयं, रम्यं सौम्यं च सुन्दरम् चारु श्लक्ष्णं च रुचिरं, प्रशस्तं हृद्यबन्धुरम् । दर्शनीयं मनोज्ञं च, चित्तपर्यायहारि च अवश्यायं तुषारं च, प्रालेयं तुहिनं हिमम् । नीहारं तत्करं विद्धि, मृगाङ्कं रोहिणीपतिम्
।। १७४॥
॥ १७५ ॥
॥ १७६ ।।
।। १७७ ।।
॥ १७८॥
॥ १७९ ॥
૨૯૩
For Private And Personal Use Only