________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ध्वजं पताका केतुश्च, चिह्नं तद्वैजयन्त्यपि । तत्तदन्तो झषाद्यादिः, शम्भोर्विघ्नकरः स्मरः कौक्षेयकोऽसिर्निस्त्रिंशः, कृपाणः करवालकः । तरवारिर्मण्डलाग्रं, खड्गनामावलिं विदुः अक्षौहिणी बलाऽनीकं वाहिनी साधनं चमूः । ध्वजिनी पृतना सेना, सैन्यं दण्डो वरूथिनी कदनं समरं युद्धं, संयुगं कलहं रणम् । संग्रामं संपरायाऽऽजी, संयदाहुर्महाहवम् गजो मतङ्गजो हस्ती, वारणोऽनेकपः करी । दन्ती स्तम्बेरमः कुम्भी, द्विरदेभ- मतङ्गमाः शुण्डालः सामजो नागो, मातङ्गः पुष्करी द्विपः । करेणुः सिन्धुरस्तेषु, यन्ता याता निषाद्यपि नागाद्यरिः कण्ठीरवो, मृगेन्द्रः केसरी हरिः । व्याघ्रश्चमूरुः शार्दूलः, शरभोऽष्टापदोऽष्टपात् कोडो वराहो दंष्ट्री च, घृष्टिः पोत्री च शूकरः । उष्ट्रो मयः शूङ्खलकः, करभः शीघ्रगामुकः कौलेयकः सारमेयो, मण्डलः श्वा पुरोगतिः । जिह्वापो ग्रामशार्दूलः, कुक्कुरो रात्रिजागरः हेम चाऽष्टयपदं स्वर्ण, कनकाऽर्जुनकाञ्चनम् । सुवर्णं हिरण्यं भर्मं, जातरूपं च हाटकम् तपनीयं कलधौतं, कार्तस्वरं शिलोद्भवम् । रूप्यं रजतं गुलिका, शुक्तिजं मौक्तिकं तथा वित्तं वस्तु वसु द्रव्यं, स्वार्थं रा द्रविणं धनम् । कस्वरं तत्पतिं प्राहुः कुबेरं चैकपिङ्गलम्
૨૦૬
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
11 28 11
॥ ८५ ॥
॥ ८६ ॥
11 2011
11 22 11
1168 11
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥