________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समाख्यापि समाज्ञावद्रुशतीवदुशत्यपि । काल्यापि कल्या संधायां समाधिरपि कथ्यते व्रीड: शूका मन्दाक्षं च हियामूहापि चोहवत् । तन्द्रिस्तन्द्री च निद्रायामहं प्रथमिकापि च अहंपूर्विकायां केलीकिलोऽपि स्याद्विदूषके । मावन्मारिषोऽपीति शिलोञ्छो देवकाण्डग: तृतीयः काण्डः
स्तनंधये स्तनपश्च क्षीरपश्चाभिधीयते । तारुण्यं स्याद्यौवनिका दशमीस्थो जरत्तरः
दाने प्रादेशनमपि क्षमा स्यात् क्षान्तिरित्यपि । क्रोधनः कोपनस्तृष्णक् पिपासितोऽपि कथ्यते भक्षकः स्यादाशिरोऽपि मर्जितापि च मार्जिता पेयूषमपि पीयूषं कूचिकापि च कूर्चिका
1
Acharya Shri Kailassagarsuri Gyanmandir
૨૦૨
॥ १२ ॥
कवितापि कविः स्यात्कृतकर्मणि कृतकृत्यकृतिकृतार्थाश्च । कुटिलाशयोऽपि कुचरोऽन्धजडशठेष्वप्यनेडमूकस्तु
For Private And Personal Use Only
॥ १३ ॥
वदान्यौ पृथगित्यन्ये दानशीलप्रियंवदौ । मूर्खे यथोद्गतोऽपीभ्ये श्रीमानपि बुधैः स्मृतः विवधिकवीवधिकावपि वैवधिके प्रतिचरोऽपि भृत्ये स्यात् । संमार्जको बहुकरे बहुधान्यार्जक इतीष्यते च परैः विहङ्गिकायां च विहङ्गमाप्यथोर्ध्वदेहिके । और्ध्वदैहिकमप्याहुरनृजौ शण्ठ इत्यपि मायाविमायिक धूर्ते कपटे तूपधा मता । चोरचौरोऽपि विज्ञेयः स्तेयं स्तैन्यमपीष्यते
॥ १४ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
|| 8 ||
114 11
॥ ६॥
|| 6 ||
॥ ८ ॥