________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३४८ ॥
|| ३५३॥
पीशीकोश: पेशी-कोशौ, नीडं त्रिषु कुलायके। केकिनि मोर-मयूरौ मयूको मरुकस्तथा बी च बहिणः शिखावलः शिखी, पिके पुनः । घोषयित्नुः पोषयित्नुः कोकिलः कौकिलान्वितः ॥३४९ ॥ मौकुलिर्मोकुल: काके, वनकाके तु द्रोणवत् । द्रोणकाकः निशाटे तु कौशिकः कुशिकेऽपि च ॥ ३५० ॥ कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वक्र-चक्रतः । हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः
॥ ३५१ ॥ धृतराष्ट्रो भवेद्, हंस्यां वारला वरला तथा । वारटा वरटा तद्वत् वरटी, खञ्जनः पुनः
॥ ३५२ ॥ खञ्जरीट:, सारसे तु लक्ष्मणो लक्षणोऽपि च । सारस्यां लक्ष्मणा लक्ष्मणी च लक्षणया सह क्रौञ्चे कुशत्त्रि-शकी च क्रौञ्च्यां कुङ् कुचया समम् । चाषे चासः किकिदीविः किकीदीवि-किकीदिवौ ॥३५४॥ किकिः किकी: किकिदिविः दैविः, शकुनिभिद्यथ । वर्तको वर्तवत् प्रोक्तो वर्तका वर्तिका स्त्रियाम् ॥ ३५५ ॥ कटुक्वाणे टिट्टिभः स्यात् टीटिभश्चटके पुनः । कुलिङ्ककः कलम्बिकः चटका क्षिपकादिषु ॥ ३५६॥ स्त्रियां तयोः स्त्र्यपत्येऽपि चाटकेरो नरे तुकि। जलरङ्कौ जलरञ्जः कालात्कण्टक-कण्ठगौ
॥ ३५७ ॥ दात्यूहश्च सदात्योहः, कह्वे बक-बुको समौ । बकोटोऽपि, बलाकायां कण्टिका-कण्ठिके बिसात् ॥ ३५८ ॥ चिल्ले आतापिरातापी आतायी नान्तकावुभौ । कामायौ तु गृध्र-गृत्सौ दाक्षाय्यश्च दक्षाय्यवत् ॥ ३५९ ॥
२४७
For Private And Personal Use Only