________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अइसंकिलिट्ठ-कम्माण वेयणे होइ थीणद्धी। महणिद्दा दिण-चेतिय-वावारय-साहणी पायं ।। १८ ॥ जम्मि उदेण्णे जंतू हेयाहेयं न पेच्छए तमिह दंसणावरणकम्मं । वेयणियं सायमियरं च । अट्ठावीसं-वियप्पं मोहणीयं कोह-माण-मय-लोभा चत्तारि चउवियप्पा अणाइ-भेएण सोलसओ
॥ १९॥ इत्थी-पुरिस-नपुंसग-वेयतिगं सम्म-मिच्छं मीसं च । हासो रई अरई भय-सोगा तह दुगंछा य
॥ २० ॥ नारय-तिरिय-नरामर-आऊकम्मं च चउन्विहं जेण । वेडस-ष(ख)इल्लो व्व दढं अणवरयं भमइ संसारे ॥ २१ ॥ नामं दुचत्त-भेयं गइ-जाइ-सरीर-अंगुवंगाई। बंधण-संघायण-संघयण-संठाण-नामं च
॥ २२ ॥ तह वण्ण-गंध-रस-फास-नाम अगरु-लहुयं च बोद्धव्वं ।। उवघाय-पराघायाणुपुव्वि-ऊसास-नामं च
॥२३॥ आयावुज्जोय-विहायगई य तस-थावराभिहाणं च । बायर-सुहुमं च पुणो पज्जत्तं तह य अपज्जत्तं ॥ २४॥ पत्तेयं साहारणं थिरमथिर-सुभासुभं च नायव्वं । सुभग-दूभगणामं सूसर तह दूसरं चेव
॥ २५ ॥ आइज्जमणाइज्जं जस-कित्तीणाममयस-कित्तिं च । णिम्माणनाममउलं चरिमं तित्थयरनामं च
॥ २६ ॥ गोयं च दुविहभेयं उच्चागोयं तहेव णीयं च । चरिमं पंच-पयारं समासओ तं पवक्खामि
॥ २७॥ अह दाण-लाभ-भोगोपभोग-विरियंतराइयं जाण । चित्तं पोग्गलरूवं विण्णेयं सव्वमेवेयं
॥ २८॥
=
=
१४५
For Private And Personal Use Only